Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पाण्डव
रित्रम् ॥
र्गः १७ ॥
|२८९ ॥
262
तत्पर्यन्तेषु सच्छायं, विषयद्रुमकाननम् । अशेषजगदाकर्षि, तत् किमप्यस्ति दुस्त्यजम् ॥ ६३ ॥ मूढबुद्धिर्यदासाद्य, सर्वेन्द्रि यमनोरमम् । मुक्तिपूःपथपान्थोऽपि न पुरो गन्तुमीहते ॥ ६४ ॥ विकस्वरतरं तत्र, कामिनीनलिनीवनम् । यत् पुनर्वर्तते तस्य, किं नाम ब्रूमहे वयम् ? ।। ६५ ।। ये तु कामादयस्तत्र, खेलन्ति जलपत्रिणः । ते हरन्ति झगित्येव, कस्य नाम न मानसम् ९ ॥ ६६ ॥ ततोऽस्मिन् सरसि स्नात्वा निपीय च भृशं पयः । मूढास्तान् विषयाख्यान् ये, श्रयन्ते तीरभूरुहः ॥ ६७ ॥ तेष्वसाध्यतमः सर्व - मात्रिकैर्निरवग्रहः । प्रेमनामा महाभूत-स्तानाविशति तत्क्षणात् ।। ६८ ।। तेनाविष्टास्ततस्तेsमी, विमुञ्चन्ति त्रपांशुकम् । विद्विषन्ति हितेभ्योऽपि, गुरूनप्यवमन्वते ।। ६९ ।। असंबद्धानि जल्पन्ति, दीनतां परिचिन्वते । तस्यामटव्यां सर्वस्यां भ्रमन्ति च निरन्तरम् ॥ ७० ॥ भ्राम्यतां च सदा तेषां कषायपरिमोषिणः । हरन्ति धर्मसर्वस्वं निःशङ्कं प्रहरन्ति च ।। ७१ ॥ रागकेसरिणा द्वेष-करिणा च पदे पदे । कदर्थ्यन्ते तथा किंचिद्यथा वाचामगोचरः ॥ ७२ ॥ एवमस्यां महाटव्यां, संचरन्तो निरङ्कुशम् । सा काचिदापन्नास्त्येव, यां लभन्ते न तेऽङ्गिनः ॥ ७३ ॥ ततः संत्यज्य दूरेण, तन्मिथ्यात्वमहासरः । तत्सदागमकूपस्य पयः पिवत हे जनाः ! ॥ ७४ ॥ येन गच्छत निर्वाध - सौख्यसंभारभासुराम् । शश्वदुजगरज्योतिर्मयीं शिवपुरीं जवात् ।। ७५ ।।
इत्याकर्ण्य सुधासिन्धु, भगवदेशनागिरम् । प्रत्यबुध्यन्त के नाम, न प्रत्यासन्नमुक्तयः १ ॥ ७६ ॥ स्त्रियो बभूवुर्याः काश्चित् समरे मृतभर्तृकाः । ताः सर्वाः प्रभुपादान्ते, व्रतमाददिरे मुदा ॥ ७७ ॥ गान्धारी - धृतराष्ट्रौ तु, स्वामिवाग्ब्रह्मभावितौ । ससम्यक्त्वामगृह्णीतां श्रावकद्वादशवतीम् ॥ ७८ ॥ अन्येऽपि देशविरतिं, केचिजगृहिरे क्षणात् । केचिच्च सर्व
Jain Education International
For Personal & Private Use Only
श्रीनेमि
नाथस्य देशना ।।
॥२८९॥
www.jainelibrary.org

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312