Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 262
________________ पाण्डव रित्रम् ॥ ः १७॥ २८८ ॥ 260 सेवामिलितसामन्त- बलवा तैरलंकृतः ॥ २९ ॥ सैन्धवोद्भूतधूलीभिर्ष्यामलीकृतभास्करः । प्रेङ्खद्भिः करिसिन्दूरे-र्दनसंध्याभ्रविभ्रमः ॥ ३० ॥ पितृवर्गं पुरस्कृत्य दिव्यमारुह्य कुञ्जरम् । नमस्कर्तुं जगन्नार्थं, तत्कालमचलन्नृपः ॥ ३१ ॥ त्रिभिर्विशेषकम्। अनेकामन्त्रितैः पौर-लोकैरालोकितो मुदा । स्वामिनो देशनावेश्म, मेदिनीपतिरासदत् ॥ ३२ ॥ चामरादीनि संत्यज्य, राज्यचिह्नानि दूरतः । विस्मयस्मेरितस्तस्मिन्नाविवेश विशांपतिः ॥ ३३ ॥ सुरा-सुर-नरवात - चातकश्रेणिसेवितम् । निःशेषमुपकुर्वाणं, भुवनं देशनामृतैः ॥ ३४ ॥ भवघर्मर्तुसंताप - निर्वापणसुधाम्बुदम् । पश्यति स्म तपःसूनुः, स्वामिनं मुदितः पुरः ।। ३५ ।। त्रिश्च प्रदक्षिणीकृत्य, प्रीतिपर्यश्रुलोचनः । मीलिताञ्जलिरारेभे, स्तोतुमेवं महीपतिः || ३६ ॥ जय दुस्तरसंसार - प्रान्तरप्रान्तपादप ! । जयान्तरतमः स्तोम - निस्तक्षणनभोमणे ! || ३७ || समस्तत्रिजगत्संप-त्संपादनपटीयसी । नृणां त्वच्चरणाम्भोज-भक्तिः कल्पलतायते ।। ३८ ।। त्वत्पादपादपच्छायां, क्लान्तिच्छिदमुपेयुषाम् । आधि-व्याविभवस्तापः, प्रलयं याति जन्मिनाम् ।। ३९ ।। भवदावानलज्वाला - प्रतप्तस्य मम प्रभो ! । भवन्मूर्तिः सुधावर्ति - र्दिष्ट्या दृष्टिगत ||४०|| वन्नाममन्त्रमश्रान्तं स्मरेयुर्जन्मिनो यदि । संभोगः संपदां सद्यः, स्वादुः प्रादुर्भवेत्ततः ॥४१॥ त्वत्पदाम्भोरुहद्वन्द्व - सेवाहेवाकशालिनीम् । जगन्नाथ ! मनोवृत्ति, नित्यमीहे निजामहम् ॥ ४२ ॥ त्वन्मूर्तिर्यदि जागर्ति, रोगार्तिहरणक्षमा । मम चित्ते जगन्नाथ ! प्रार्थये किमतः परम् ||४३|| कार्य मे प्रभुभिर्लब्धे, त्वयि नेतरि नेतरैः । कल्पाङ्क्षिपं परित्यज्य, कः करीरं समाश्रयेत् १ || ४४ ॥ तव क्रमरजोराजि - येषां भालमभूषयत् । नरेन्द्रा- हीन्द्र - देवेन्द्र - श्रियस्तेषां वशंवदाः ॥ ४५ ॥ १ प्रान्तरम् - अरण्यम् । २ सुधाञ्जनम् ! Jain Education International For Personal & Private Use Only नेमिनाथ स्य समव सरणम् ॥ ॥२८८॥ jainelibrary.org

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312