Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
29 माणिक्यकपिशीर्षकैः । प्राकारं ज्योतिषामीशा-स्तन्वते स्म हिरण्मयम् ॥ १४ ॥ पिण्डिताभिरिव ज्योत्स्ना-वीचिभिः परिनिर्मितम् । कालधौतं बहिःशालं, वितेनुर्भवनाधिपाः ॥ १५ ॥ माणिक्यशालभञ्जीभि-भूषितानि समन्ततः । चत्वारि गोपुराण्यासन् , प्रतिप्राकारमुच्चकैः ॥ १६ ॥ बहिर्वप्रचतुर्धारी-पुरस्ताद्विकचाम्बुजाः । चतस्रो दीर्घिकाः काम्या, विचक्रुर्व्यन्तरामराः॥१७॥ मध्यवप्रान्तरे पूर्वोत्तरस्यां दिशि सुन्दरम् । देवच्छन्दं वितेनुस्ते, विश्रामाय जिनेशितुः ॥ १८ ॥ मध्येमाणिक्यवग्रं ते, चैत्यद्रुमविराजितम् । रत्नसिंहासनं रत्न-पीठे प्रामुखमादधुः ॥ १९ ॥ त एव स्वामिनो विश्व-त्रयसाम्राज्यबन्दिनीम् । तस्योपरिष्टादातेनु-रातपत्रत्रयीं सिताम् ॥ २० ॥ समण्डलमिवायातं, रविमात्मपुपूषया । तत्पुरस्ताद्विचक्रुस्ते, धर्मचक्रमधिद्युति ॥ २१ ॥ जगदद्वैततां नेतु-राख्यातुमिव सर्वतः । ते माणिक्यमयं तस्य, पुरो धर्मध्वजं व्यधुः ॥ २२ ॥ देशनोयां ततस्तस्या-मधोनिक्षिप्तबन्धनाम् । पुष्पवृष्टिं किरन्ति स्म, जानुदनीं दिवौकसः ॥ २३ ॥
पदानि नवसु न्यस्यन् , सुवर्णजलजन्मसु । एत्य प्रदक्षिणीकृत्य, चैत्यधात्रीरुहं च तम् ॥ २४ ॥ तीर्थाय नम इत्युच्चैरुच्चार्य सुवनप्रभुः । तस्मिन् सिंहासने दिव्ये, श्रीमान्नेमिरूपाविशत् ॥ २५ ॥ (युग्मम् ) मार्तण्डमण्डलज्योति-स्तिरस्कारोद्यतद्युति । अनुमौलि क्षणादावि-रासीद्भामण्डलं विभोः ।। २६ ॥
अन्तर्नगरमभ्येत्य, झगित्युद्यानपालकः । प्रभोरागमनं धर्म-सूनवेऽथ व्यजिज्ञपत् ॥ २७ ॥ तस्मै च सपदि प्रीतमानसस्तपसः सुतः। द्वादशार्धयुता लक्षाः, कलधौतस्य दत्तवान् ॥ २८ ॥ गजेस्थैरथ भीमा-न्धिवैः परिवारितः।।
१ सुवर्णकमलेषु । २ 'समस्तै.' प्रतिद्वय० ।
Jan Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312