Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 265
________________ 263 विरतिं, स्वामिनश्चरणान्तिके ॥ ७९ ॥ व्यसाक्षीद्देशनास्थानी, समयेऽथ जगत्पतिः। शक्र-धर्मसुताद्याश्च, स्वं स्वं स्थानं ययुर्जनाः ।। ८० ।। जगदम्भोजखण्डैक-चण्डरश्मिस्ततो विभुः । व्यहार्षीदन्यतो हर्षात् , स्वर्गिवगैरनुदुतः॥ ८१ ॥ प्रभोर्वचनपीयूष-रसनिर्यासवर्षिणः । आनन्दैकमयान्निन्यु-र्वासरान् पाण्डुसूनवः ।। ८२।। संपदामादिकन्दं च, धर्म नित्यमसूत्रयन् । तस्यापि बीजभूतं च, न्यायमश्रान्तमाश्रयन् ।। ८३ ॥ ते धर्मार्थाविरोधेन, मिथः प्रणयिचेतसः । पाश्चालसुतया | साधं, काममप्यकृतार्थयन् ॥ ८४ ॥ अन्येधुर्जगदालोक-कौतुकी नारदो मुनिः। द्रौपदीमन्दिरेऽभ्यागा-दकस्मात् पवनाध्वना ॥ ८५ ।। तया चाविरतस्थास्य, न चक्रे काचिदहणा । तेनास्यामयमत्यन्त-ममर्षादित्यचिन्तयत् ।। ८६ ॥ क्षेप्तव्येयं मयाऽवश्यं, गम्भीरे दुःखसागरे । चिन्तयित्वेति पक्षीव, तत्क्षणादुत्पपात सः ॥ ८७॥ प्रासादवलभौ सार्ध-मन्यदा धर्मसूनुना । सुखनिद्रायितां कश्चि-जहार द्रुपदात्मजाम् ॥ ८८॥ प्रातरालोक्य पल्यडू, पाञ्चालीशून्यमात्मनः । संभ्रान्तो भूपतिः सार्क, सर्वैरप्यनुजन्मभिः ॥ ८९ ॥ आप्तर्गवेषयामास, वल्लभां तामितस्ततः । न पुनः क्वचिदद्राक्षु-भूतले तेऽखिलेऽपि ताम् ॥९० ॥ ततस्तकलामुन्मील-दुःखसंभारनिर्भराः । पाण्डवाः प्रेषयन्ति स्म, कुन्तीं कंसद्विषोऽन्तिकम् ।। ९१ ॥ गत्वा च द्वारकां कुन्त्या, तत्रोदन्ते निवेदिते । कंचित् कालं हरिस्तस्थौ, किंकर्तव्यविमूढधीः ।। ९२ ॥ नारदोऽन्येधुरायातः, सत्कृत्य मुरविद्विषा । पृष्टः प्रवृत्तिमित्याख्यत् , पाञ्चालतनुजन्मनः॥ ९३ ॥ द्वीपेऽस्ति धातकीखण्डे-ऽमरकक्केति पूर्वरा । तत्पतिः पद्मनाभोऽस्ति, वासपद्म इव श्रियः ।। ९४ ॥ तदीयसदने शौरे !, पाश्चालीसह Jan Education For Personal Private Use Only www t ary.org

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312