Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
नेमिना
पाण्डवबरित्रम् ॥ मिः१६॥
NI कृतो
पित्रादीनां | बोधः॥
॥२८४॥
मूर्च्छन्ति स्म रुदन्ति स्म, खिद्यन्ते स्म च ते भृशम् ।। २६३ ॥ सारथिप्रेरितरथो, मधन मोहवरूथिनीम् । भटश्चारित्रराजस्य, नेमिरागानिकेतनम् ॥ २६४ ॥ ___ततः सारखतादित्य-प्रमुखात्रिदिवौकसः । समयाख्याननिष्णाताः, कुमारान्तिकमायबुः ॥ २६५ ॥ कल्पोऽयमिति ते नेमे-ऑनतोऽपि व्यजिज्ञपन् । सर्वजगजीवहितं, प्रभो! तीथं प्रवर्तय ।। २६६ ॥ सांवत्सरिकदानाय, खामिनोऽथ नरामरैः । स्वर्णोत्करा व्यधीयन्त, द्वारकात्रिकचत्वरे ॥२६७॥ ग्रावर्तत ततो दानं, यावदिच्छमहर्दिवम् । अहो ! लोकोत्तरः कश्चित् , पन्थास्तीर्थकृतामयम् ॥२६८।। कुन्ती दृष्ट्वा शिवादुःखं, निनिन्दागमनं निजम् । राजीमतीमभाग्येति, शुशोच द्रौपदी पुनः ॥ २६९ ॥ नानासांसारिकक्लेश-साक्षात्कारकदर्थिताः । गृहत्यागोन्मुखं नेमि, पाण्डवास्तुष्टुवुर्मुहुः ॥ २७० ॥
प्रत्यावृत्ते वरे तस्मिन् , सानुरागे तपःश्रियाम् । लतेव परशुच्छिन्ना, राजीमत्यपतद्भवि ॥ २७१ ।। सखीशीतोपचारेण, सा पुनः प्राप्य चेतनाम् । विलापांस्तुमुलांश्चक्रे, कृतं हा देव ! किं त्वया ? ॥ २७२ ॥ भोगेभ्यो विमुखी मन्ये, दातुं दुःखमिदं त्वया । दर्शयित्वा वरं नेमि, कृताऽहं भोगसंमुखी ॥ २७३ ॥ प्रागप्येतन्मया ज्ञातं, नायं मे भविता वरः । आगेहति कटुस्तुम्बी, किमु कल्पमहीरुहम् ? ॥ २७४ ॥ आत्मैकशरणं स्वामिन् !, मामादृत्यात्यजः कथम् । जहाति जातु नाङ्कस्थं, शशमप्यादृतं शशी ॥ २७५ ॥ भृभुवःस्वस्खयेऽप्येक-स्त्वमासीत् कल्पपादपः । मां तु प्रत्यन्यथाकारं, कथंकारमभूः प्रभो! ? ॥ २७६ ॥ अरण्यमालतीपुष्प-पुष्पसब्रह्मचारिभिः । नाथ ! त्वया विमुक्तायाः, किमेभिर्मम भूषणैः | ॥ २७७ ॥ स्वामिन् ! मनोहरेणापि, हारेण किमनेन मे ? । कन्दर्पकलहे येन, कण्ठे पाशायितं न ते ॥ २७८ ॥ इमे
॥२८॥
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312