Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
मस्माकं, विधेयं धृतिमन्मनः । वयमानन्दनीयाश्च, निजाभ्युदयवार्तया ॥ १५७ ॥ कार्य चेदमिहास्माभि-मुमुक्षुर्विजितेन्द्रियः । विवाहाय बलान्नेमि-रङ्गीकारमकार्यत ॥ १५८ ॥ तदसामान्यसौजन्यैः, सदारैः सानुजन्मभिः | लग्नस्योपरि युष्माभि-रुपस्थातव्यमञ्जसा ॥ १५९ ।। किं चान्यद्भातृजोद्वाह-कार्याणामधिकारिणीम् । सममेवात्मना देवीं कुन्तीमानेतुमर्हथ ।। १६० ॥
शीतांशुशीतलात्तस्मा-नारायणनिमन्त्रणात् । सदैव विशदेस्तेषां, मनोभिः कुमुदायितम् ॥ १६१ ।। राज्यभार समाथ, पितुः सत्कृत्य कोरकम् । आबद्धतोरणश्रेणी, मञ्चाश्चितचतुष्पथाम् ।। १६२ ॥ हृषीकेशसमाहूत-महीपतिशताकुलाम् । उत्तुङ्गकदलीस्तम्भ-परिवारितगोपुराम् ॥ १६३ ॥ प्रतिमन्दिरमारब्ध-वधूवरगुणस्तुतिम् । हरेः पुरीमुपेयाय, सकुटुम्बो युधिष्ठिरः॥ १६४ ॥ (त्रिभिर्विशेषकम् ) विष्वक्सेनः ससेनोऽथ, प्रत्युद्याय सगौरवम् । वैवाहिकक्रियारम्भ-संरम्भिरमणीजनम् ॥ १६५ ॥ उद्दामधवलध्वान-वाचालाखिलभूमिकम् । नवीनामुक्तनिर्णिक्त-मुक्तोच्चूलजटालितम् ॥ १६६ ॥ शिवादेवीसमादेश-समुत्सुकपरिच्छदम् । रम्भास्तम्भादिमाङ्गल्य-मण्डितोद्वाहमण्डपम् ॥ १६७ ॥ वेगाटनत्रुटच्चेटी-हारतारकितोदरम् । प्रौढप्रेमा निजं सौध-मानेषीद्धर्मनन्दनम् ॥ १६८॥ (चतुर्भिः कलापकम् )
वृत्तेऽन्येषां यथौचित्य-मन्योऽन्यप्रणतिक्रमे । पादोपगूढमानम्य, शिवा कुन्तीमभाषत ॥ १६९ ॥ असौ देवि! त्वदीयाशीर्वादपादपपल्लवः । यदीदृशस्य पुत्रस्य, मातृशब्दं वहाम्यहम् ॥ १७० ॥ निजभ्रातृतनूजस्य, वृद्धिर्येयं तवैव सा ।
१ निर्णिक्तं--शोधितम् ।
in Education
For Personal & Private Use Only
Slibrary.org

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312