Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
248
पाण्डव- रित्रम् ॥ र्ग:१६॥
श्रीनेमिकुमारस्य विवाहसामग्री ॥
॥२८॥
कुरु सर्वाण्यतः कृत्या-न्युचितानि पितृष्वसुः ।। १७१ ॥ वचनेनामुना तस्याः, पीयुपेणेव वल्लरी । जननी पाण्डवेयानां, विशेषोच्छुसिताऽभवत् ।। १७२ । नेदीयसि ततो लग्ने, प्रीत्यालिङ्गितचेतसाम् । समुद्रविजयादीनां, दशार्हाणां निदेशतः ॥ १७३ ॥ देवी कुन्ती शिवादेवी, देवकी रोहिणी तथा । कृतमाङ्गल्यवेपाश्च, समेताः सर्वमातरः ॥ १७४ ॥ रेवतीरुक्मिणी-भामा-प्रमुखाः प्रहसन्मुखाः । प्राणेशपुत्रवत्यश्च, प्रजावत्योऽखिला अपि ॥ १७५ ॥ विवाहदीक्षाविधये, संस्थाप्य प्राङ्मुखं वरम् । मङ्गलोद्गारमुखराः, पयामासुरादरात् ।। १७६ ।। (चतुर्भिः कलापकम् ) पाणावर्पितनाराचं, बद्धप्रतिसरं वरम् । शिवायाः प्रेक्षमाणाया-स्तृप्तिरासीन नेत्रयोः ॥ १७७ ॥ वध्वाः प्रसाधनकृते, शिवा-कुन्त्यादयस्ततः । बहलोलूलकल्लोल-मुग्रसेनगृहं ययुः ।। १७८ ।। तत्र साभ्यङ्गनेपथ्यां, तां करोपात्तमायकाम् । वृद्धाः सिद्धार्थमुनि, स्त्रियः कन्यामसिस्नपन् ।। १७९ ॥ धवलक्षौमवसनां, बद्धाश्यामशिरोरुहाम् । प्रसाधनाय सैरंध्य-स्तां चतुष्के न्यवेशयन् ।। १८० ॥ नैसर्गिकवधूरूप-पानैकरसमानसा । प्रसाधनविलम्बाय, सस्पृहाऽभूत् क्षणं शिवा ॥ १८१ ॥ कुन्त्याश्च दर्शयामास, वध्वाः स्वाभाविकी श्रियम् । देवि ! पश्यालिकालिम्ना, स्पर्द्धतेऽस्याः कचोच्चयः ॥ १८२ ।। अष्टमीशशिनः शोभा, भालेन परिभूयते । कर्णान्तेवासिनी नेत्रे, विभ्रमाभ्यासशालिनी ॥१८३॥ दृक्सुधादीर्घिकातीर-वल्लीलीलाभृतौ भ्रवौ । जगदृष्टिमृगीपाशी, कर्णपाशौ न संशयः॥१८४॥ नयनोत्पलनालश्री- सावंशो विलोक्यताम् । कपोलफलकावेतो, स्फारकाविव मान्मथौ ॥ १८५ ॥ ग्रीवा रतिपते त्र-यात्राकम्बुविडम्बिनी । मृणालकन्दलीलक्ष्मी-लुण्टाकललितौ भुजौ ॥ १८६ ॥ वक्षोऽवनेस्तु
१ सुवर्णबुदुदौ । २ 'वक्षोवनेऽस्तु' प्रत्यन्त० ।
॥२८॥
in Educ
a
tional
For Personal & Private Use Only
indinelibrary.org

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312