Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 248
________________ ाण्डव त्रम् ॥ : १६ ॥ २८२ ।। 246 गुणैर्जितसितद्युतेः । पेटुनै मिकुमारस्य, प्रीता वैतालिका ः पुरः || २०२ || नेत्राम्भोजैश्व लाजैश्व, कीर्यमाणः पदे पदे । श्लाघ्यमानचरित्रश्च दूरं पौराङ्गनाजनैः || २०३ || स्फारं प्रत्यापणद्वारं, प्रतीच्छन्मङ्गलं मुहुः । उग्रसेन गृहाभ्यर्ण भूमि मभ्याययौ वरः || २०४ || ( युग्मम् । ) तदभ्यागमसंभूतैस्तैस्तैः कलकलैः कलैः । मुदं राजीमती प्राप, केकिनीवान्दशब्दितैः ॥ २०५ ॥ सूत्रयतां चिररात्राय, नेत्रयोः सखि ! पारणम् । इत्यालप्य वयस्यास्तां, मार्गवातायनेऽनयन् ॥ २०६ ॥ तमष्टभवभर्तारं कुमारं वीक्ष्य सस्पृहा । सा तदापदनिर्वाच्या - मानन्दास्यन्दिनीं दशाम् ॥ २०७ ॥ सस्तम्भं सहरोमाञ्चं, सस्वेदं सहवेपथु | नव्यानव्योसद्भावं बिभरामास सा वपुः ।। २०८ || क्षणादथ वितीर्णोष्ठचैवर्ण्याः कृमितस्रजः । प्रसरन्ति स्म निःश्वासा, राजीत्या मुखाम्बुजात् ॥ २०९ ॥ तमाकस्मिकमुत्पातं विलोक्यात्यन्तमाकुलाः । श्यामीभवन्मुखाः सख्यः, पप्रच्छुस्तां समुत्सुकाः || २१० || हा ! सखि ! किमेतत्ते, दुर्निमित्तमुपस्थितम् ? । निषसाद विपादोऽयं, यदानन्दपदे तव ।। २११ ॥ सा जल्पति स्म सख्यः ! किं, निर्भाग्या कथयामि वः । स्पन्दते दक्षिणं चक्षु-रूरुः स्फुरति दक्षिणः ।। २१२ ॥ मुख्योsaोचन् वचस्ते धिक्, सखि ! शान्तममङ्गलम् | सर्वतोऽपि करिष्यन्ति, कुशलं कुलदेवताः || २१३ || मुञ्चान्यदभिषिञ्च स्वं स्वभर्तुर्दर्शनामृतैः । संतापस्य तवास्य स्ता-दिदमेव महौषधम् ॥ २१४ || इति प्रह्णीकृता यावत्, सखीभिः सा विलोकते । लोकारब्धस्तवस्ताव - द्वरो दृङ्मार्गमभ्यगात् ।। २१५ ।। स च गच्छन् पुरोऽश्रौषी - द्विक्लवं तुमुलखरम् । इत्थमार्तध्वनिः कोऽय - मित्यप्राक्षीच्च सारथिम् || २१६ ।। जानतोऽपि कुमारस्य, सूतस्त Jain Education International For Personal & Private Use Only ( श्रीनेमि कुमारस्य विवाहार्थं गमनम् ॥ ॥२८२ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312