Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
243
संवाहनपुरःसरम् । सत्यभामामुखेनैता, वक्तुमारेभिरे पुरः ॥ १२६ ॥ अयं कुमार ! संसारः, सारवान् दारसंग्रहात् ।। श्रीमानपि पुमान् रेणु-रन्तरेण सधर्मिणीम् ॥ १२७ ॥ महेन्द्र-चन्द्रमुख्याना-मिन्द्राणी-रोहिणीमुखाः। पत्यः सन्ति जगत्ख्याताः, कोऽस्ति यो गृहणीं विना ॥ १२८ ॥ तवेदमीटक्सौभाग्य-मिदं रूपमिदं वयः । गुणोदारान् विना दारान् , सर्व जानीहि निष्फलम् ॥ १२९ ॥ धर्मश्चार्थश्च कामश्च, पुरुषार्थास्त्रयोऽप्यमी। पुंसां सधर्मचारिण्या-मेव देव ! व्यवस्थिताः ॥ १३० ॥ पुण्यैकपात्रं पुत्रोऽपि, कलत्रादेव जायते । यः पितुस्त्वमिव ख्याति, त्रिलोक्यां तनुतेतमाम् ॥ १३१ ॥ विषया अपि शब्दाद्याः, प्रकामं हृदयंगमाः। भवन्ति स्त्रीजनेनैव, लवणेन रसा इव ॥ १३२ ॥ किं च पाणिग्रहे लाभ-स्तवायमधिको भवेत् । पितरौ भ्रातरश्चैते, यद्दधत्यमितां मुदम् ॥ १३३ ॥ विवाहोत्साहविषये, तद्देवर ! बरोऽस्तु नः । ध्वजारोपः शिवादेव्या, मनोरथरथेऽस्तु च ॥ १३४ ॥ इति प्रार्थयमानासु, तासु नेमिं जनार्दनः । द्रुतमेत्याभ्यधाद्वन्धो!, कुरु प्रीताः प्रजावतीः ॥ १३५ ॥ अथ तीर्थकरोऽस्मीति, नेमेऽस्मानवमन्यसे । नाभेयाद्यैर्न किं पूर्व, बभूवे | गृहमेधिभिः ॥ १३६ ।।
इति तद्वचसा नीते, कुमारे सुकुमारताम् । आजग्मतुः शिवादेवी-समुद्रविजयौ जवात् ॥ १३७ ॥ अवादीच शिवादेवी, बलिनयनयोस्तव । म्रियेऽहं तब रूपस्य, जीव कल्पशतानि च ॥ १३८ ।। सकलाभिः कलाभिश्च, ज्ञानेन च नयेन च । मत्सुतस्य समो नास्ति, कोऽपि कापि भुवस्तले ॥ १३९ ॥ तात! मातरमात्मीयां, प्रार्थनाभङ्गदुर्मुखीम् । मा कृथाः सर्वथाऽर्थेऽस्मि-स्तद्धृतोऽसि मुजेधुना ॥ १४०॥ इत्युक्त्वा लम्बिते बाहौ, तया नेमिरचिन्तयत् । पश्याहो संकटं
JainEducade
For Personal Private Use Only

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312