Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 244
________________ पाण्डव रेत्रम् ॥ श्रीनेमिकुमारस जलक्रीडा॥ १६॥ २७९॥ स णिना । अपराभिः कृताक्षेपै-दृष्टिक्षेपैरयं पुनः॥ ११२ ॥ सुपर्णकेतुसंकेतात् , ताः समं नेमिनं प्रति । उदस्य जलभृ. गाणि, सशृङ्गारं डुबौकिरे ॥ ११३ ॥ जितमारः कुमारोऽपि, प्रत्यैच्छत्तं जलप्लवम् । “दक्षाणामपि दुर्लक्षा-स्तादृशानां प्रवृ. त्तयः" ।। ११४ ॥ नीव्यां नेमिजलाघात-शिथिलायामपि क्षणम् । सखीभिरिव भामायाः, क्षौममद्भिरधार्यत ॥ ११५॥ नेमिनीराहतिक्षोभ-त्रुटत्कञ्चकबन्धना । लजमाना ययौ वापी-तीरदेशाय रुक्मिणी ॥ ११६ ॥ कपोलफलके काचित् , काचिद्वक्षोजकुट्टिमे । आरोहपुलिने काचि-नेमिना सिपिचे जलैः ॥ ११७ ॥ जलकेलिभरे तत्र, तास्तांस्तानथ विभ्रमान् । प्रादुश्चक्रुः कुमारस्य, स्मरजागरहेतवे ।। ११८ ।। यान्त्येव जलसंसर्गा-गुणिनोऽपि विपर्ययम् । मन्ये निवसनस्तासां, तेन स्वार्थोऽप्यमुच्यत ॥ ११९ ॥ तथापि मदनो नेमे-नॊन्मिमील मनागपि । सर्वथा भाविनं तस्मा-दात्मोच्छेदं विदन्निव ॥ १२० ॥ मुदा जाम्बवतीदत्त-करालम्बः शनैः शनैः । उत्ततार कुमारोऽथ, पुष्करिण्यास्तटीभुवि ॥ १२१ ॥ तस्यानुपदमुत्तेरुर्दामोदरकृशोदराः । वमन्त्य इव लावण्यं, चेलथ्योतजलच्छलात् ॥ १२२ ॥ निर्मितानि तुषारांशु-किरणौधैरिव क्षणात् । उपानषीदुकूलानि, नेमेरन्यानि रुक्मिणी ॥ १२३ ।। भद्रासने निवेश्याथ, नेमेः काचित् प्रजावती। केशानुत्थाप्य कुसुमै-बन्ध कबरी नवाम् ॥ १२४ ॥ काऽपि | स्वर्णसवर्णाङ्गी, स्फुरद्धर्मोदविन्दुकम् । निर्व्याजं वीजयामास, कुमार सिचयाश्चलैः ॥ १२५ ॥ अथ नेमेः क्रमाम्भोज १ आरोहः-नितम्बः । २ वस्नात् भरतो जलस्य मिषात् । ३ 'नुद्वाप्य' प्रतिद्वय० । ॥२७९॥ Jan Educati o n For Personal & Private Use Only nelibrary.org

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312