Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Jain Education
241
कटाक्षोद्भवैर्नेमे-रुत्तंसं तिलकैर्व्यधात् ॥ ९५ ॥ प्रजावतीनां नाभञ्जि, यदृच्छा काऽपि नेमिना । वशिनामिन्द्रियार्था हि, प्रभवन्ति न किंचन || ९६ ।। इति श्रीनेमिना सार्धं, पौरैरन्तः पुरेण च । चिक्रीड प्रत्यहं क्रीडा-वने विष्णुर्नवे नवे ॥ ९७ ॥ नेमेर्विकारमाधातु-मनीश्वरतयाऽऽत्मनः । लज्जयेवातिचक्राम, वसन्तर्तुरतिद्रुतम् ॥ ९८ ॥
शिरीषमिषतः शस्त्रं, शस्त्राध्यक्ष इवार्पयन् । कामस्य जेतुकामस्य, नेमिं ग्रीष्मस्ततोऽभ्यगात् ।। ९९ ।। कोपादिव निदाघेन, पाटलाक्षेण वीक्षिताः । व्यलीकमूलमप्याशु मानिन्यो मानमत्यजन् ॥ १०० ॥ ग्रीष्मे भीष्मरुचिर्भानु-रभूद्विष्टप्रतापकृत् । यद्वा कालवशान्मित्रे - प्यमित्रत्वमुञ्चति ॥ १०१ ॥ मर्माविद्धर्म संतप्तै- र्विष्णुरन्तः पुरैर्युतः । ययौ रैवतकोद्यान - वापीषु जलकेलये || १०२ ॥ भ्रातुर्जायाभिराकृष्य, समं नेम्यप्यनीयत । स्वकृत्यस्यावरोधेन, सन्तः सर्वानुरोधिनः ॥ १०३ ॥ वेगादुपागते प्रीत्या, तीरं द्वारवतीपतौ । दीर्घिकाऽर्घमिव प्रादा-दम्भोजाश्चितवीचिभिः ॥ १०४ ॥ अम्भोरुहवन भ्राम्यन्मधुव्रतरुतच्छलात् । वापी स्वागतिकीवाभू-दुक्मिणीरमणं प्रति ।। १०५ ।। गोविन्दायोपदीचक्रुः समेत्यारामिकाः पुरः । फुल्लन्मल्लीम यांस्तांस्तान् पुष्पाकल्पाननेकशः ॥ १०६ ॥ तेषु काम्यतमं पूर्व, रुक्मिण्याद्याः प्रिया हरेः । देवरं देवरम्याङ्ग, नेमिनं पर्यधापयन् ॥ १०७ ॥ गन्धलुब्धभ्रमद्भृङ्ग-भयव्याकुलदोलताः । प्रदत्तांस्तानुपेन्द्रेण ततस्ताः पर्यधुः स्वयम् || १०८ || महिषीभिः समं ताभि-नेंमिनं धारयन् करे । केशवोऽवातरद्वाप्यां, लीलया कलहंसवत् ।। १०९ ।। स्मरभोगिफणाकल्प - रत्नशृङ्गकपाणयः । वीतक्री ( वी ) डा जलक्रीडां, तेनिरे ते परस्परम् ॥ ११० ॥ शार्ङ्गिणा शृङ्गिकाम्भोभिर्भामा भृशमताढ्यत । अपरासां तु सर्वासां व्यथाऽभवदरुंतुदा ॥ १११ ॥ आहन्यत स्तनोत्सङ्गे, रुक्मिणी चक्रपा
For Personal & Private Use Only
Melibrary.org

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312