Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 240
________________ पाण्डव रित्रम् ॥ र्गः १६ ।। |२७७|| 238 तथेति निर्विकारेण, कुमारेण प्रतिश्रुते । तं प्रहृष्टो हरिर्वाह, गृहीत्वा खुरलीं ययौ ।। ४७ ।। उभयाभिमते रामे, सभाभर्तरि तस्थुपि । चाणूरचूरणो मल्ल युद्धाय समनह्यत ॥ ४८ ॥ दृष्ट्वा तथाऽध्यवस्यन्त-मन्तकं केशि-कंमयोः । अस्ताघबलदोस्तम्भो, मिर्गम्भीरमभ्यधात् ॥ ४९ ॥ भरतार्धपते ! युद्ध - मेतन्नीचजनोचितम् । किं वृथा पृथिवीपांशु -पांशुरा क्रियते तनुः ९ ।। ५० ।। तन्मुरारे ! भुजस्तम्भ-वालनेनैव केवलम् । अन्योऽन्यमावयोरस्तु, सारसर्वस्वीक्षणम् ॥ ५१ ॥ इत्यूरीकृत्य गोविन्दः, श्रीवशालानमञ्जुलम् । त्रिखण्डरक्षापरिघं भुजं तिर्यगधारयत् ।। ५२ ।। तं नेमिलनलिनी-तन्तुचालमचालयत् । स्वं च प्रसारयांचक्रे, भूधरेन्द्रनिभं भुजम् ।। ५३ ।। पूर्व करेण सावज्ञं, करीन्द्र इव केशवः । स्थानाच्चालयितुं नेमे - रारेभे भुजवल्लरीम् ॥ ५४ ॥ आकुचय चरणौ पश्चात्, सारसर्वाभिसारतः । ललम्बे नेमिदोः स्तम्भे, कृष्णः कपिरिव द्रुमे ।। ५५ ।। न च नेमिभुजस्तम्भः, सूत्रमात्रमपि क्वचित् । स्थानाच्चचाल किं मेरो-श्रृला चलति वात्यया ? || ५६ || गुणगृह्यो मुदा भ्रातु-रोजोऽतिशयजन्मना । विमुच्य दोलतां नेमि-मालिलिङ्ग हरिर्मुहुः ।। ५७ ।। अवदच्च लसचेताः, श्लाघ्यं बन्धो ! कुलं हि नः । पवित्रे यत्र जातोऽसि त्वमसामान्यविक्रमः ।। ५८ । मामकीनेन दो:स्थाना, यथा रामः प्रमोदते । तथाऽहं तावकीनेन, त्रैलोक्योपरिवर्तिना ।। ५९ ।। श्लाघामित्यावहन्नेमिं विसृज्याऽऽलयमीयिवान् । मनसो विश्रमारामं रामं पप्रच्छ केशवः ।। ६० ।। दृष्टमार्य ! त्वयाऽऽश्वर्य, नेमिनो मेऽनुजन्मनः १ । योऽमुष्य विक्रमः सोऽस्ति, न शक्रस्य न चक्रिणः ॥ ६१ ॥ तदसौ निजशौर्येण, विश्वविश्वातिशायिना । कथं न साधयत्येतां, षट्खण्डामपि मेदिनीम् १ || ६२ ।। सीरपाणिरथाभाणी मुरारे ! मे स्मर Jain Education International For Personal & Private Use Only श्रीनेमि कुमारवृत्तान्तः ॥ ॥२७७॥ ainelibrary.org

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312