Book Title: Panch Sutram Author(s): Labdhisuri Jain Granthmala Publisher: Labdhisuri Jain Granthmala View full book textPage 6
________________ श्रीपच सूत्रस्य प्रव्रज्यापरिपालनस्य । आनुपङ्गिकं तु सुदेवत्वादि । यथाकथंचिदनेश एतत्प्राप्त्यादिषचनप्रामाण्यात, सर्पसचानामेव प्रायो आयपत्र ग्रैवेयकेष्वनन्तश उपपातश्रुतेः, न च तेषु साधुक्रियामन्तरेणोपपातः, न च सम्यग्दृष्टेरपाईपुद्गलपरारभ्यिधिको भव इति भावनी-1 श्रीवीतराम यमेतत् । तस्मानिजिस्यैव क्रियामात्रस्य सा प्राप्तिरिति प्रतिपत्तव्यम् । सबीजायां तु तस्यां न दीर्घदौर्गत्यम्, अत एतदर्थस्थैवमेव स्तवना ॥ तचतो भावः, इति स्थितम् । अयं चातिगम्भीरो न भवामिनन्दिभिः क्षौद्रयाद्यपघातात्प्रतिपत्तुमपि शक्यते । आस्तां पुनः कर्नुमिति, न सर्वेषामेवैतत्प्राप्त्यादि, अतो यथोक्तदोषाभावः, इत्यलं विस्तरेण । इह चेदमादिसूत्रम्णमो वीअरागाणं सव्वण्णूणं देविंदपूइआणं जहटिअवत्थुवाईणं तेलुक्कगुरूणं अरुहंताणं भगवंताणं । 'नमो वीतरागेभ्यः । तत्र रज्यतेऽनेनेति रागः, रागवेदनीयं कर्म । आत्मनः क्वचिदभिष्वङ्गपरिणामापादनात् । रञ्जनं वा रागः, रागवेदनीयकर्मापादितो भावोऽभिष्वङ्गपरिणाम एव । वीतोऽपेतो रागो येषां ते वीतरागाः, तेभ्यो नमः । एतच्च वीतद्वेषमोहोपलक्षणम् । वीतद्वेषेभ्यो वीतमोहेभ्यः । तत्र द्विष्यतेऽनेनेति द्वेषः, द्वेषवेदनीय कर्म, आत्मनः क्वचिदप्रीतिपरिणामापादनात् । द्वेषणं द्वेषः, द्वेषवेदनीयकर्मापादितो भावोऽप्रीतिपरिणाम एव । एवं मुह्यतेऽनेनेसि मोहः, मोहवेदनीयं कर्म । आत्मनः क्वचिदज्ञानपरिणामापादनात् । मोहनं वा मोहः, मोहवेदनीयकर्मापादितोऽज्ञानपरिणाम एव । एतदुपलक्षणं वीतरागग्रहणम् । तथा चाह-'सर्वज्ञेभ्यः ' नववीतरागा एव अवीतद्वेषादयः सर्वज्ञा भवन्ति, सर्व जानन्तीति सर्वज्ञास्तेभ्यो नमः । आह ये वीतरागास्ते सर्वज्ञा एवेति गतार्थ विशेषणं, न, छद्मस्थवीतरागाणामसर्वज्ञत्वात् । यद्येवं सर्वज्ञेभ्य इत्येतावदेवास्तु, अलं वीतरागग्रहणेन, न, अवीतरा **482228888888888888888Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 64