Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
विवनयमेइ। एअअभावेऽभिप्पेअसिडी वायपवित्तीओ । नाविवजत्थोणुवाए पयछ । उवाओ
अ साहगो निअमेण । तस्स तत्तचाओ; अण्णहा अइप्पसंगाओ निच्छयमयमेअं॥ ___ . स प्रस्तुतो मुमुक्षुः, एवमुक्तेन विधिनाऽभिप्रवजितः सन्, सुविधिभावतः कारणात् क्रियाफलेन युज्यते, सम्यक्रियात्वादधिकृतक्रियायाः । स एव विशेष्यते-विशुद्धचरणो महासत्त्वः, यत एवंभूतः, अतो न विपर्ययमेति मिथ्याज्ञानरूपम् । एतदभावे विपर्ययाभावेऽभिप्रेतसिद्धिः सामान्येनैव । कृतः १ इत्याह-उपायप्रवृत्तेः । इयमेव कुतः ? इत्याह-नाविपर्यस्तोऽनुपाये प्रवर्तते । एवमेवाविपर्यस्तस्याविपर्यस्तता। यदुतोपाये प्रवृत्तिरन्यथा तस्मिन्नेव विपर्ययः । एवमपि किम् ? इत्याह-उपायचोपेयसाधको नियमेन कारण कार्याव्यभिचारीत्यर्थः । अतजननस्वभावस्य तत्कारणत्वायोगादतिप्रसङ्गात् । एतदेवाह-तत्स्वतत्वत्याग एवोपायस्वतत्त्वत्याग एवान्यथा स्वमुपेयमसाधयतः । कुतः ? इत्याह-अतिप्रसङ्गात् । तदसाधकत्वाविशेषेणानुपायस्याप्युपायत्वप्रसङ्गात् । न चैवं व्यवहारोच्छेद आशङ्कनीय इत्याह-निश्चयमतमेतदिति सूक्ष्मबुद्धिगम्यम् ॥
से समलिट्ठकंचणे, समसत्तुमित्ते, निअत्तग्गहदुक्खे, पसमसुहसमेए, सम्मं सिक्खमाइअइ । गुरुकुलवासी, गुरुपडिबडे, विणाए, भूअत्थदरिसी, “न इओ हिअं तत्तंति" मनइ, सुस्सूसाइगुणजुत्ते, 'तत्ताभिनिवेसाविहिपरे। परममंतोत्ति अहिजइ सुतं, बद्धलक्खेः आसंसाविप्पमुक्के, आययट्ठी । स तमवेइ सव्वहा । तओ सम्मं निउजइ । एअं धीराण सासणं । अण्णहा अणिओगो । अविहिगहिअमंत
कारण कार्याव्यभिचार यस्तता। यदुतोपाये प्रवृत्तिरन्यथा तस्मित: । इयमेव कृतः ? इत्याह-नाpिal

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64