Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
श्यया प्रशस्तभावरूपया वर्द्धते वृद्धिमाप्नोति । तथा वैद्यं च बहु मन्यते, 'महाऽपाय निवृत्तिहेतुरयं ममेति सम्यग् ज्ञानात् । एष तोऽयमर्थोपनयः ||
एवं कम्मवाद्दिगहिए, अणुभूअजम्माइवेअणे, विष्णाया दुक्खरुवेणं, निव्विण्णे तत्तओ । तओ गुरुवयणेण अणुट्ठाणाइणा तमवगच्छिंअ, पुव्वत्तविहाणओ पवन्ने सुकिरिअं पव्वज्जं निरुद्धपमायाधारे, असारसुद्धभोई, मुचमाणे कम्मवाहिणा, निअन्तमाणिबिओगाइवेअणे, समुवलभ चरणारुग्गं, पवढमाणसुभावे, तल्लाभनिव्वुईए तप्पडिबंधविसेसओ, परीसहोवसग्गभावेवि तत्तसंवेअणाओ, कुसलासवुट्टी थिरासयन्तेण, धम्मोवओगाओ सया थिमिए, तेल्लेसाए पचगृह । गुरुं च बहु मन्नह । जहोचिअं असंगपडिवती निसगपवित्तिभावेण । एसा गुरुई विआहिओ भावसारा, विसेसओ भगवंतबहुमणणं । 'जो मैं पडिमन्नह से गुरुंन्ति ' तदाणा । अन्नहा, किरिआ अकिरिओ, कुलडानारीकिरिआसमा । गरहिआ तत्तवेईणं, अफलजोमओ, विसण्णतत्ती फलमित्य नायं, आवहे खु तप्फलं, असुहाणुबंधे ॥
एवं कर्मव्याधिगृहीतः प्राणी । किंविशिष्टः १ इत्याह- अनुभूतजन्मादिवेदनः । आदिशब्दाज्जरामरणादिग्रहः । विज्ञाता दुःखरूपेण जन्मादिवेदनायाः, न तु तत्रैवाऽऽसक्त्याविपर्यस्त इति । ततः किम् १ इत्याह- निर्विण्णस्तत्त्वतः । ततो जन्मादिवेदनायाः । किम् ? इत्याह – सुगुरुवचनेन हेतुनाऽनुष्ठानादिना तमवगम्य सुगुरुं कर्मव्याधि च पूर्वोक्तविधानतस्तृतीयसूत्रोक्तेन विधाने

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64