Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
श्रीपंच
सूत्रस्य ॥ १९ ॥
से जहा - नामए केइ महावाहिगहिए अणुअंतव्वेअणे, विण्णाया सरुवेण, निविण्णे तप्त । सुविज्जवयणेण सम्मं तमवगच्छअ, जहाविहाणओ पर्वण्णे सुकिरिअं । निरुद्धजीहज्छाचारे, तुच्छपत्थभाई, मुचमाणे वाहिणा, निअत्तमाणवेअणे, समुवलन्भारोग्गं पवद्रुमाणत भावे, तल्लाभनिव्वुईए तप्पडिबंधाओ सिराखाराइजोवि वाहिंसमारुग्गविष्णाणेण इट्ठनिष्पत्तीओ अणाकुलभावयाए किरिओवओगेण अपीडिए अव्वहिए सुहलेस्साए वढ्ह । विज्जं च बहु मण्णइ ॥
तद्यथा- कश्चित्सभ्वो महाव्याधिगृहीतः कुष्टादिग्रस्त इत्यर्थः । अनुभूततद्वेदनः अनुभृतव्याधिवेदनः । विज्ञाता स्वरूपेण वेदनायाः, न कण्डूगृहीतकण्डूयनका रिवद्विपर्यस्तः । निर्विण्णस्तत्त्वतः, तद्वेदनयेति प्रक्रमः । ततः किम् १ इत्याह- सुवैद्यवचनेन हेतुभूतेन सम्यग - वैपरीत्येन तं व्याधिमवगम्य यथाविधानतो यथाविधानेन देवतापूजादिलक्षणेन, प्रपन्नः सुक्रियां परिपाचनादिरूपां निरुद्धयदृच्छाचारः सन् प्रत्यपायभयात्तथा तुच्छपथ्यभोजी व्याध्यानुगुण्यतः । अनेन प्रकारेण मुच्यमानो व्याधिना खसराद्यपगमेन, निवर्क्समानवेदनः कंडाद्यभावात्, समुपलभ्यारोग्यं सदुपलम्भेन । प्रवर्द्धमानतद्भावः प्रवर्द्धमानारोग्यभावः, तल्लाभनिर्वृत्या आरोग्यलाभ - निर्वृच्या, तत्प्रतिबन्धात् आरोग्यप्रतिबन्धाद्धेतोः, शिराक्षारादियोगेऽपि शिरावेधक्षारपातभावेऽपीत्यर्थः । व्याधिशमारोग्यविज्ञानेन व्याधिशमाद्यदारोग्यं तदवबोधेनेत्यर्थः । किम् इत्याह- इष्टनिष्पत्तेरारोग्यनिष्पत्तेर्हेतेारना कुलभावतया निबन्धनाभावात् । तथा क्रियोपयोगेन इतिकर्तव्यतायां बोधेन हेतुना अपीडितः अव्यथितो निवातस्थानासनोषधपानादिना । किम् ? इत्याह- शुभले
चतुर्थ
गुरुमा निदृष्टांत
दर्शनम् ।
॥ १९ ॥

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64