Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 48
________________ श्रीपंच चतुर्थस्त्रे सूत्रस्य ॥ २२॥ प्रव्रज्यापालनात फलम् ॥ आ। तहा सुहाणुबंधा, उत्तरास्ट्रिावण । कत्तिविरिआइजमखिकरे हवा इत्याह-अविकलहेतुभावतः कारणादिति । किविशिष्टाः ? इत्याह-असंक्लिष्टसुखरूपाः, शून्यताऽभावेन संक्लेशाभावात् । तथा अपरोपतापिन्यो वैचक्षण्यादिभावेन तथा सुन्दरा अनुबन्धेनाऽत एव हेतोः । न चान्याः संपूर्णाः, उक्तलक्षणाभ्यो भोगक्रियाभ्यः । कुतः ? इत्याह तत्तत्तखंडणेणं एअं'नाणंति' वुच्चइ । एअंमि सुहजोगसिद्धी, उचिअपडिवत्तिपहाणा । इत्थ भावो पवत्तगो। पायं विग्यो न विजइ, निरणुबंधासुहकम्मभावेण । अक्खित्ताओ इमे जोगा भावाराहणाओ। तहा तओ सम्मं पवत्तह, निकायह अणाउले । एवं किरिआ 'सुकिरिआ,' एगंतनिक्कलंका निकलकत्थसाहिआ। तहा सुहाणुबंधा, उत्तरुत्तरजोगसिद्धीए । तओ से साहइ परं परत्यं सम्म । तकुसले सया तेहिं तेहिं पगारेहिं, साणुबंधं महोदए बीजबीजादिट्ठावणेणं । कत्तिविरिआइजुत्ते, अवंझसुहचिठे, समंतभद्दे, सुप्पणिहाणाइहेउ, मोहतिमिरदीवे, रागामयविजे, दोसानल-जलनिही, संवेगसिद्धिकरे हवइ अचिंतचिंतामणिकप्पे । स एवं परंपरत्थसाहए, तहा करुणाइभावओ, अणेगेहिं भवेहिं विमुच्चमाणे पावकम्मुणा; पवढमाणे अ सुहभावेहिं, अणेगभविआए आराहणाए पाऊणइ सव्वुत्तमं भवं, चरमं अचरमभवहेलं, अविगलपरंपरत्यानिमित्तं । तत्य काऊण निरवसेसं किच्चं, विहूअरयमले सिज्झइ, बुज्झइ, मुच्चइ, परिनिव्वाइ, सव्वदुक्खाणमंतं करेइ ॥ ॥ इति पव्वजापरिपालणासुत्तं सम्मत्तं ॥ ॥२२॥

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64