Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 46
________________ श्रीपंचसत्रस्य ॥२१॥ चतुर्थसूत्रे श्रामण्यपर्यायतश्चिचसुखलाभोपमा । यथाऽऽयुघृतमिति । अयमेव विशेष्यते-प्रकृष्टतदनुबन्धः प्रधानशुभोदयानुबन्धः, तथातथाराधनोत्कर्षेण । तथा भवव्याधिचिकित्सकः गुरुबहुमान एव हेतुफलभावात् । न इतः सुन्दरं परं, गुरुबहुमानात् । उपमात्र न विद्यते; गुरुबहुमाने सुन्दरत्वेन भगवद्वहुमानादित्यभिप्रायः । स एवं प्रज्ञः स तावदधिकृतप्रवजितः, एवं प्रज्ञो विमलविवेकात, एवं भावः विवेकाभावेऽपि प्रकृत्या । एवं परिणामः सामान्येन गुर्वभावेऽपि क्षयोपशमान्माषतुषवत् । यथोक्तम्-विवेकशुभभावपरिणामा वचनगुरुतदभावेषु यमिनामिति । एवमप्रतिपतितः सन् वर्द्धमानस्तेजोलेश्यया नियोगतः, शुभप्रभावरूपया । किम् ? इत्याह-द्वादशमासिकेन पर्यायेण एतावत्कालमानया प्रव्रज्ययेत्यर्थः । अतिक्रामति सर्वदेवतेजोलेश्यां सामान्येन शुभप्रभावरूपाम् । क एवमाह ? महामुनिर्भगवान महावीरः । तथा चागमः"जे इमे अज्जताए समणा णिग्गंथाएते ण कस्स तेउलेसं वीइवयइ ? गोयमा ! मासपरियाए समणे णिग्गंथे वाणमंतराणं देवाणं तेउलेसं वीइवयइ । एवं दुमासपरियाए समणे णिग्गंथे असुरिंदवज्जियाणं भवणवासीणं देवाणं तेउलेस वीइवयइ । तिमासपरियाए समणे णिग्गंथे असुरकुमारिंदाणं देवाणं तेउलेसं वीइवयइ । चउमासपरियाए समणे णिग्गंथे गहगणणक्खत्ततारारूवाणं जोइसियाण तेउलेस वीइवयइ । पंचमासपरियाए समणे णिग्गंथे चैदिमसूरियाणं जोतिसिंदाणं तेउलेर्स वीइवयइ । छम्मासपरियाए | समणे णिग्गंथे सोहम्मीसाणाणं देवाणं तेउलेस वीइवयइ । सत्तमासपरियाए समणे णिग्गंथे सणकुमारमाहिंदाणं देवाणं तेउलेसं वीहवयइ । अहमासपरियाए समणे णिग्गंथे बंभलोगलंतगाणं देवाणं तेउलेसं वीइवयइ । णवमासपरियाए समणे णिग्गंथे महासुक्कसहस्साराणं देवाणे तेउलेस वीइक्यइ । दसमासपरियाए समणे णिग्गंथे आणय-पाणय-आरणा-च्चुयाणं देवाणं तेउलेस्सं ॥२१॥

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64