Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
श्रीपंचसूत्रस्थ
॥ २५ ॥
अत एव अवितथा, एकान्ततः सत्येत्यर्थः । कुतः १ इत्याह--न वितथत्वे निमित्तं रागाद्यभावात् । उक्तञ्च - " रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते नृतम् । यस्य तु नैते दोषास्तस्यानृतकारणं नास्ति ॥ १॥ " न चानिमित्तं कार्यमित्यपि । तथा जिनाज्ञा । एवं स्वसंवेद्यं सिद्धसुखमित्याप्तवादः । निदर्शनमात्रं तु नवरं सिद्धसुखस्येदं वक्ष्यमाणलक्षणम् ॥
सव्वसत्तुक्खए, सव्ववैाहिविगमे, सव्वथ्यसंजोगेणं, सव्विच्छासंपत्तीए, जारिसमेअं । इत्तोणंतगुणं, तं तु भावसत्सुक्खयादितो । रागादओ भावसत्तू, कम्मोदया वहिणो, परमलडीओ उ अठ्ठा, अणिच्छेच्छा इच्छा । एवं सुहुममेअं, न तत्तओ इयरेण गम्मइ । ' जइसुहं व अजइणा' । ' आरुग्गसोहं व रोगिणन्ति ' विभासा । अचितमेअं सरूवेणं । साइ- अपज्जवसिअं, एगसिद्धाविक्खाए । पवाइओ अणाई । तेवि भगवंतो एवं । तहाभव्वन्ताइभावओ । विचित्तमेअं तहाफलभेएण । नाविचित्ते, सहकारिभेओ तदविक्खो तओत्ति, अणेगंतवाओ तत्तवाओ। स खलु एवं इहरहेगंतो मिच्छत्तमेसो, न इत्तो ववत्था । अणारिहमेअं । संसारिणो उ सिद्धत्तं । नाबद्धस्स मुत्ती सद्दत्थरहिआ । अणाइमं बंधी पवाहेणं, कालो । अबध्धबंधणे वा मुक्ती पुणोबंधपसंगओ, अविसेसो अबध्धमुक्काणं । 1 अणाइ जोगेवि विओगो' कंचणोवलनाएणं न दिदिक्खां अकरणस्स । न यादिठ्ठमि एसा । न सहजाए निवित्ती । न निवित्तीय आयठ्ठाणं ॥
पञ्चमसूत्रे
अनादि
योगेऽपि
वियोग
सिद्धि: ।
।। २५ ।।

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64