Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
श्रीपंच
सूत्रस्य ॥ २६ ॥
तत्कर्माभावात् कर्मणोऽपि कारकत्वात् । अवत्स्वभावस्य च कारकत्वासंभवादिति भावनीयम् । अत एवाह - अनार्हतमेतदेकान्ताश्रयणम् । प्रस्तुतप्रसाधकमेत्र न्यायान्तरमाह - संसारिण एव सिद्धत्वं नान्यस्य । कोऽयं नियमः १ इत्याह- नावद्धस्य मुक्तिः तात्रिकी, इत्याह-शब्दार्थरहिता बन्धाभावेन । अयं चानादिमान् बन्धः, प्रवाहेण संतत्या । कथं युक्तिसङ्गतोऽभूतिभावेन इत्याह- अतीतकाल - तुल्यः स हि प्रत्राहेणानादिमाननुभूत वर्तमानमात्रश्च । यथोक्तम् - " भवति स नामातीतः प्राप्तो यो नाम वर्तमानत्वम् । एष्यंश्च नाम स भवति, यः प्राप्स्यति वर्त्तमानत्वम् " ॥ किं वावन्धने प्रथमं अमुक्तिमुक्क्यभावः । कुतः १ इत्याह- पुनर्बन्धप्रसङ्गात् अवद्वत्वेन हेतुना । तथा चाह-अविशेषो बद्धमुक्तोरिति । अनादिमति बन्धे मोक्षाभावः । तत्स्वाभाविकत्वेनेत्याशङ्कानिराशायाहअनादियोगेऽपि सति वियोगोऽविरुद्व एव, काञ्चनोपलज्ञातेन लोके तथादर्शनात्, योगो बन्ध इत्यनर्थान्तरम् । आदावबद्धस्य दिदृक्षा, बद्वमुक्तस्य तु न सेति । दोषाभावादादिमाने बन्धोऽस्त्वित्याशङ्काव्यपोहायाह--न दिक्षाकरणस्येन्द्रियरहितस्याऽबद्धस्य चैतानि । तथा न चादृष्टे एषा दिशा, द्रष्टुमिच्छा दिदृक्षेति कृत्वा सहजैवैषेत्यारेकानिराकरणायाह-न सहजाया निवृत्तिर्दिदृक्षायाश्चैतन्यत्रत् । अस्तु वेयमित्यभ्युपेत्य दोषमाह--न निवृत्तौ दिदृक्षाया आत्मनः स्थानं, तदव्यतिरेकात् । तथा चाह—
नयण्णा तस्सा, न भव्वत्ततुल्ला, नाएणं, न केवलजीवरूवमेअं, न भाविजोगाविक्खाए तुल्लतं, तथा केवल तेण समाविसेसओ, तहा सहायकप्पणमप्पमाणमेव । एसेव दोसो परिकल्पि आए, 'परिणामभेआ बधाइ भेउत्ति' साहू । सव्वनयविसुडिए निरुवचरिओभयभावेणं । न अप्यभूअं कम्मं । न परिकप्पिअमेअ । न एवं भवादिभेओ । न भवाभावो उ सिद्धी ॥
पश्चमसू सिद्धिः भवो भवाभावो
वा १
॥ २६ ॥

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64