Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 52
________________ श्रीपंचसूत्रस्य ॥२४॥ पञ्चमः प्रव्रज्याफलम् । कयकिचा, सव्ववाहाविवजिआ, सव्वहा निरविक्खा, थिमिआ, पसंता। असंजोगिए एसाणंदे, अओ चेव परे मए । अविक्खा अणाणंदे, 'संजोगो विओगकारणं,' अफलं फलमेआओ, विणिवायपरं खु तं, बहुमय मोहाओ अबुहाणं, जमित्तो विवजओ, तओ अणत्या अपज्जवसिआ, एस भावरिऊ परे । अओ वुत्ते उ भगवया । नागासेण जोगो एअस्स । से सख्वसंठिए । नागासमण्णत्थ । न सत्ता सदंतरमुवेइ । अचिंतमंअं केवलिगम्मं तत्तं, निच्छयमय। 'विजोगवं च जोगोत्ति, 'न एस जोगो, भिण्णं लक्खणमेअस्स । न इत्याविक्खा, सहावो खु एसो, अणंतसुहसहावकप्पो । उवमा इत्थ न विजइ । तब्भावेऽणुभावो, परं तस्सेव । 'आणा एसा' जिणाणं सव्वण्णूणं, अवितहा एगंतओ । न वितहत्ते निमित्तं । न चानिमितं कजंति । निदंसणमित्तं तु नवरं । ___स सिद्धः न शब्दो, न रूपं, न गंधो, न रसो, न स्पर्शः, पुद्गलधर्मत्वादमीषाम् । अभावस्तहीत्येतदपि नेत्याह-अरूपिणी सत्ता ज्ञानवत् । अनित्यंस्थसंस्थाना, इदंप्रकारमापन्नमित्थं, इत्थंस्थितमित्थंस्थं, न इत्थस्थं अनित्थंस्थम्, संस्थानं यस्य । अरूपिण्याः सत्तायाः सा यथोक्ता । अनन्तवीर्या इयं सत्ता प्रकृत्यैव । तथा कृतकृत्या तनिष्पादनेन निवृत्ततच्छक्तिः, सर्वबाधावि- । वर्जिता द्रव्यतो भावतश्च । सर्वथा निरपेक्षा, तच्छक्त्यपगमेन । अत एव स्तिमिता प्रशान्ता सुखप्रकर्षादनुकूला निस्तरङ्गमहोदधिकल्पा । एतस्या एव परमसुखत्वमभिधातुमाह-असांयोगिक एष आनन्दः, सुखविशेषः । अत एव निरपेक्षत्वात् परो मतः प्रधानः, ॥२४॥

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64