Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
तत्फलम्, आवर्त्तन्ते प्राणिनोऽस्मिन्नित्यावर्त्तः संसारः, स एव तत्त्वतः तत्फलं विराधनाविषजन्यम् । किंविशिष्ट आवर्त्तः १ इत्याहअशुभानुबन्धः, तथा तथा विराधनोत्कर्षेण । एवं सफलं गुर्वबहुमानमभिधाय तद्बहुमानमाह -
आयओ गुरुवहुमाणो अवझकारणत्तेण । अओ परमगुरुसंजोगो । तओ सिडी असंसयं । एसेह सुहोदर, पट्टितयणुबंधे भववाहितेगिच्छी । न इओ सुंदरं परं । उवमा इत्थ न विज्जई । स एवं पण्णे, एवं भावे, एवं परिणामे, अप्पडिवाडए, वद्रुमाणे तेउल्लेसाए, 'दुवालसमासिएणं परिआएणं अहकमह सव्वदेवतेल्लेसं,' एवमाह महामुनी । तओ सुक्के सुक्काभिजाई भवइ । पायं छिण्णकम्माणुबंधे, स्ववइ लोगसण्णं । पडिसोअगामी, अणुसोअनिवित्ते, सया सुहजोगे, एस 'जोगी' विभाहिए। एस आराहगे सामण्णस्स, जहा गहिअपहण्णे, सव्वोवहासुडे, संघइ सुडगं भवं, सम्मं अभवसाहगं, भोगकिरिआ सुरूवाइकष्पं । तओ ता संपुण्णा पाउणह अविगलहेउभावओ, असंकिलिट्ठसु हरूवाओ, अपरोवताविणो, सुंदरा अणुबंधेणं, न य अण्णा संपुण्णा ॥
आयतो गुरुबहुमानः साद्यपर्यवसितत्वेन, दीर्घत्वादायतो मोक्षः स गुरुबहुमानः, गुरुभावप्रतिबन्ध एव मोक्ष इत्यर्थः । कथम् ? इत्याह-अवन्ध्यकारणत्वेन मोक्षं प्रत्यप्रतिबद्धसामर्थ्यहेतुत्वेन । एतदेवाह - अतः परमगुरुसंयोगः, अतो गुरुबहुमानात्तीर्थकरसंयोगः । ततः संयोगादुचिततत्सम्बन्धत्वात् सिद्धिरसंशयं मुक्तिरेकान्तेन । यतश्चैवमतः एषोऽत्र शुभोदयो गुरुबहुमानः कारणे कार्योपचारात्

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64