Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 40
________________ चतुर्थरचे श्रीपंचसत्रस्य ॥१८॥ भवति । हेयोपादेयतामधिकृत्य, यथाह–समेषु स्खलनन्धबधिरवन्मुकवच्च रूपादिषु, तथा संमोहादिति । तथा प्रतिपत्तिमात्रं मना प्रवचनामाविराधकस्य नानभिनिवेशः । तथा क्रियारम्भोऽल्पतरविराधकस्य न प्रतिपत्तिमात्रम् । एवं किम् ? इत्याह-एवमपि विराधनयाs धीतम् अधीतं सूत्रं भावतः । कुतः १ इत्याह-अवगमलेशयोगतः सम्यगवबोधलेशयोगेन । अयं सबीजो नियमेन । विराधका तत्यागादनसम्यग्दर्शनादियुक्त इत्यर्थः । कुतः ? इत्याह-मार्गगामिन एवैषा विराधना, प्राप्तबीजस्येति भावः। न सामान्येनैव । कि ती शानिर्देशः॥ पायबहुलस्यानिरुपक्रमक्लिष्टकर्मवतः, निरपायो यथोदितः मार्गगामीति प्रक्रमः । एतदेवाह—सूत्रोक्तकारी भवति, सबीजो मिरपायः प्रवचनमातृसङ्गतः सामान्येन तद्युक्तः । विशेषेणैतदेवाह-पञ्चसमितः, त्रिगुप्तः । ईर्यासमित्याद्याः समितयः पञ्च । मनोगुप्त्याद्याश्च तिस्रो गुप्तय इति । सम्यग्ज्ञानपूर्वकमेवमित्याह-अनर्थपरश्चारित्रप्राणक्षरणेन एतत्यागः प्रवचनमातृस्यागः । सम्यगेतद्विजानातीति योगः । कस्यानर्थपर एतत्यागः १ इत्याह-अव्यक्तस्य भावबालस्य । केनोदाहरणेन ? इत्याह- शिशुजननीत्यागज्ञातेन, शिशो- 1 बालस्य जननीत्यागोदाहरणेन, स हि तत्त्यागाद्विनश्यति । व्यक्तोत्र कः ? इत्याह-व्यक्तोत्र भावचिन्तायां केवली सर्वज्ञः, एतत्फलभूतः प्रवचनमातृफलभूतः, सम्यग्भावपरिणत्या । एतद्विजानात्यनन्तरोदितम् । एतदेवाह-द्विविधया परिक्षया, अपरिक्षया १ प्रत्याख्यानपरिज्ञया २ च । ज्ञपरिज्ञावबोधमात्ररूपा, प्रत्याख्यानपरिज्ञा तद्गर्भक्रियारूपा ॥ तहा आसासपयासदीवं, संदीणाथिराइभेअं, असंदीणथिरत्यमुज्जमइ । जहासत्तिमसंभंते अणूसगे असंसत्तजोगाराहए भवह, उत्तउत्तरजोगसिद्धीए मुखइ पावकम्मुणत्ति । विसुज्झमाणे, आभवं भाव ॥१८॥

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64