Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 38
________________ श्रीपंच चतुर्थरने सूत्रस्य गुरुकुल वास नाएण, अणाराहणाए न किंचि, तदणारंभाओ धुवं । इत्थ० मग्गदेसणाए दुक्खं अवधारणा अप्पडिवत्ती। नेवमहीअमहीअं अवगमविरहेण, न एसा मग्गगामिणो, विराहणा अणत्थमुहा । अस्थहेऊ तस्सारंभाओ धुवं । इत्थ मग्गदेसणाए अणभिनिवेसो । पडिवत्तिमित्तं किरिआरंभो । एवंपि अहीअं 'अहीअं अवगमलेसजोगओ । अयं सबीओ निश्रमेण | मग्गगामिणो खु एसा । अवायबहुलस्स निरवाए जहोदिए सुत्तुत्तकारी हवइ, पवयणमाइसंगए पंचसमिए तिगुत्ते, अणत्यपरे । एअञ्चाए अविअत्तस्स सिसुजणणीचायनाएण | विअत्ते इत्थ केवली, एअफलभूए, सम्ममेअं विआणइ, दुविहाए परिणाए॥ स एव समभिप्रव्रजितः समलोष्टकाञ्चनः सन् सर्वथा समशत्रुमित्रः । एवं निवृत्ताग्रहदुःखः, अतः स प्रशमसुखसमेतः । अधिकारितया सम्यक् शिक्षामादत्ते, ग्रहणासेवनारूपाम् । कथं ? इत्याह-गुरुकुलवासी, तदनिर्गमनेन । गुरुप्रतिबद्धः, तद्बहुमानात् । | विनीतो बाह्यविनयेन । भूतार्थदर्शी तत्त्वार्थदर्शी, न इतो गुरुकुलवासात् हितं, तत्त्वमिति मन्यते वचनानुसारित्वात् । वचनं च–णाणस्स होइ भागी, थिरयरओ ईसणे चरित्ते य । धण्णा आवकहाए, गुरुकुलवासं ण मुंञ्चति " ॥१॥ स खल्वत्र शुश्रूषादिगुणयुक्तः, शुश्रूषा १ श्रवण २ ग्रहण ३ धारणा ४ विज्ञाने ५ हाऽ ६ पोह ७ तत्वाभिनिवेशाः ८ प्रज्ञागुणा इत्येतद्युक्तः। तत्त्वामिनिवेशाद्विधिपरः सन्, कि ? इत्याह-परममन्त्रो रागादिविषघ्नतयेति कृत्वाऽधीते सूत्रं पाठश्रवणाभ्याम् । किविशिष्टः सन् ? इत्याहबद्धलक्षोऽनुष्ठेयं प्रति । आशंसाविप्रमुक्तः इहलोकाधपेक्षया आयतार्थी मोक्षार्थी, अत एव स एवंभूतः तत्सूत्रमवैति । सर्वथा याथा XXXXXXX

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64