SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्रीपंच सूत्रस्य ॥ १९ ॥ से जहा - नामए केइ महावाहिगहिए अणुअंतव्वेअणे, विण्णाया सरुवेण, निविण्णे तप्त । सुविज्जवयणेण सम्मं तमवगच्छअ, जहाविहाणओ पर्वण्णे सुकिरिअं । निरुद्धजीहज्छाचारे, तुच्छपत्थभाई, मुचमाणे वाहिणा, निअत्तमाणवेअणे, समुवलन्भारोग्गं पवद्रुमाणत भावे, तल्लाभनिव्वुईए तप्पडिबंधाओ सिराखाराइजोवि वाहिंसमारुग्गविष्णाणेण इट्ठनिष्पत्तीओ अणाकुलभावयाए किरिओवओगेण अपीडिए अव्वहिए सुहलेस्साए वढ्ह । विज्जं च बहु मण्णइ ॥ तद्यथा- कश्चित्सभ्वो महाव्याधिगृहीतः कुष्टादिग्रस्त इत्यर्थः । अनुभूततद्वेदनः अनुभृतव्याधिवेदनः । विज्ञाता स्वरूपेण वेदनायाः, न कण्डूगृहीतकण्डूयनका रिवद्विपर्यस्तः । निर्विण्णस्तत्त्वतः, तद्वेदनयेति प्रक्रमः । ततः किम् १ इत्याह- सुवैद्यवचनेन हेतुभूतेन सम्यग - वैपरीत्येन तं व्याधिमवगम्य यथाविधानतो यथाविधानेन देवतापूजादिलक्षणेन, प्रपन्नः सुक्रियां परिपाचनादिरूपां निरुद्धयदृच्छाचारः सन् प्रत्यपायभयात्तथा तुच्छपथ्यभोजी व्याध्यानुगुण्यतः । अनेन प्रकारेण मुच्यमानो व्याधिना खसराद्यपगमेन, निवर्क्समानवेदनः कंडाद्यभावात्, समुपलभ्यारोग्यं सदुपलम्भेन । प्रवर्द्धमानतद्भावः प्रवर्द्धमानारोग्यभावः, तल्लाभनिर्वृत्या आरोग्यलाभ - निर्वृच्या, तत्प्रतिबन्धात् आरोग्यप्रतिबन्धाद्धेतोः, शिराक्षारादियोगेऽपि शिरावेधक्षारपातभावेऽपीत्यर्थः । व्याधिशमारोग्यविज्ञानेन व्याधिशमाद्यदारोग्यं तदवबोधेनेत्यर्थः । किम् इत्याह- इष्टनिष्पत्तेरारोग्यनिष्पत्तेर्हेतेारना कुलभावतया निबन्धनाभावात् । तथा क्रियोपयोगेन इतिकर्तव्यतायां बोधेन हेतुना अपीडितः अव्यथितो निवातस्थानासनोषधपानादिना । किम् ? इत्याह- शुभले चतुर्थ गुरुमा निदृष्टांत दर्शनम् । ॥ १९ ॥
SR No.600315
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorLabdhisuri Jain Granthmala
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages64
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy