Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 35
________________ BEBEEXXXBEEEXXXXXXXXXXXX स ते सम्मत्ताइओसहसंपाडणेण जीवाविजा अचंतिअं, अमरणावंझबीअजोगेणं । संभवाओ सुपुरिसोचिअमेअं, दुप्पडिआराणि अ अम्मापिईणि । एस धम्मो सयाणं। भगवं इत्थ नायं, परिहरमाणे अकुसलाणुबंधि अम्मापिइसोगंति । एवमपरोवतावं सव्वहा, सुगुरुसावे पूहत्ता भगवते वअिरागे साह अ, तोसिंऊण विहवोचिअं किवणाई, सुप्पउत्तावस्सए, सुविसुद्धनिर्मित्ते, समहिवासिए, विसुज्झमाणो महया पमोएणं, सम्म पव्वइज्जा, लोअधम्महिंतो लोगुत्तरधम्मगमणेण । एसा जिणाणमाणा 'महाकल्लाणत्ति', न विराहिअव्वा बुहेणं, महाणत्यभयाओ सिद्धिकंखिणा ॥ ॥ इति पव्वज्जागहणविहिसुत्तं सम्मत्तं ॥ स शुक्लपाक्षिकः पुरुषः तौ मातापितरौ सम्यक्त्वाद्यौषधसंपादनेन जीवयेदात्यन्तिकम् । कथं ? इत्याह-अमरणावन्ध्यबीजयोगेन, चरममरणावन्ध्यकारणसम्यक्त्वादियोगेनेत्यर्थः । संभवत्येतदत एवाह-संभवात्सुपुरुषोचितमेतद् , यदुतैवं तत्त्याग इति । किमिति ? अत आह–दुष्प्रतिकारी, मातापितरौ इति कृत्वा एष धर्मः सतां सत्पुरुषाणां । भगवानत्र ज्ञातं, महावीर एव परिहरन् गर्भाभिग्रहप्रतिपत्त्याऽकुशलानुबन्धिनम् । तथा कर्मपरिणत्या मातापितृशोकं प्रव्रज्याग्रहणोद्भवमिति। उक्तञ्च-"अह सत्तमम्मि मासे, गम्भत्थो चेवभिग्गहं गेण्हे । णाहं समणो होह, अम्मापियरे जियंतम्मि" ॥१॥ प्रस्तुतनिगमनायाह-एवमपरोपतापं सर्वथा सम्यक् प्रव्रजेदिति योगः । विधिशेषमाह-सुगुरुसमीपे, नान्यत्र, पूजयित्वा भगवतो वीतरागान जिनान्, तथा साधून यतीन तोषयित्वा,

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64