Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 23
________________ SEXECOORS सेविज धम्ममित्ते विहाणेणं, अंधो विवाणूकट्ठए, वाहिए विव विजे, दरिदो विव ईसरे, भीओ विव महानायगे, न इओ सुंदरतरमन्नांत, बहुमाणजुत्ते सिआ, आणाकंखी, आणापडिच्छगे, आणा अविराहगे, आणानिप्फायगोत्त॥ तथा सेवेत धर्ममित्राणि ' विधानेन । सत्प्रतिपत्त्यादिना । अन्ध इवानुकर्षकान, पातादिभयेन । व्याधिवान् इव वैद्यान, दुःखभयेन । दरिद्र इवेश्वरान, स्थितिहेतुत्वेन । भीत इव महानायकान, आश्रयणीयत्वेन । तथा न इतो-धर्ममित्रसेवनात् । सुन्दरतरमन्यदितिकृत्वा बहुमानयुक्तः स्यात् धर्ममित्रेषु । आज्ञाकाङ्क्षी अदत्तायामस्यां तेषाम् । आज्ञाप्रतीच्छकः प्रदानकाले तेषामेव । आज्ञाऽविराधकः प्रस्तुतायां तेषामेव । आज्ञानिष्पादक इत्यौचित्येन तेषामेव । पडिवन्नधम्मगुणारिहं च वाहिजा, गिहिसमुचिएसु गिहिसमायारेसु, परिसुद्धाणुट्टाणे, परिसुद्धमणकिरिए, परिसुद्धवइकिरिए, परिसुद्धकायकिरिए ॥ प्रतिपन्नधर्मगुणाहं च वर्तेत, सामान्येनैव । ' गृहिसमुचितेषु गृहिसमाचारेषु' नानाप्रकारेषु, परिशुद्धानुष्ठानः सामान्येनैव । परिशुद्धमनःक्रियः शास्त्रानुसारेण । परिशुद्धवाकक्रियोऽनेनैव । परिशुद्धकायक्रियोऽनेनैव । एतद्विशेषेणाभिधातुमाह वजिजाउणेगोवघायकारगं,गरहणिज्ज, बहुकिलेसं, आयइविराहगं, समारंभं। न चिंतिजा परपीडं । न भाविजा दीणयं । न गच्छिअजा हरिसं । न सेविजा वितहाभिनिवेसं । उचिअमणपवत्तगे सिआ। न

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64