SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ SEXECOORS सेविज धम्ममित्ते विहाणेणं, अंधो विवाणूकट्ठए, वाहिए विव विजे, दरिदो विव ईसरे, भीओ विव महानायगे, न इओ सुंदरतरमन्नांत, बहुमाणजुत्ते सिआ, आणाकंखी, आणापडिच्छगे, आणा अविराहगे, आणानिप्फायगोत्त॥ तथा सेवेत धर्ममित्राणि ' विधानेन । सत्प्रतिपत्त्यादिना । अन्ध इवानुकर्षकान, पातादिभयेन । व्याधिवान् इव वैद्यान, दुःखभयेन । दरिद्र इवेश्वरान, स्थितिहेतुत्वेन । भीत इव महानायकान, आश्रयणीयत्वेन । तथा न इतो-धर्ममित्रसेवनात् । सुन्दरतरमन्यदितिकृत्वा बहुमानयुक्तः स्यात् धर्ममित्रेषु । आज्ञाकाङ्क्षी अदत्तायामस्यां तेषाम् । आज्ञाप्रतीच्छकः प्रदानकाले तेषामेव । आज्ञाऽविराधकः प्रस्तुतायां तेषामेव । आज्ञानिष्पादक इत्यौचित्येन तेषामेव । पडिवन्नधम्मगुणारिहं च वाहिजा, गिहिसमुचिएसु गिहिसमायारेसु, परिसुद्धाणुट्टाणे, परिसुद्धमणकिरिए, परिसुद्धवइकिरिए, परिसुद्धकायकिरिए ॥ प्रतिपन्नधर्मगुणाहं च वर्तेत, सामान्येनैव । ' गृहिसमुचितेषु गृहिसमाचारेषु' नानाप्रकारेषु, परिशुद्धानुष्ठानः सामान्येनैव । परिशुद्धमनःक्रियः शास्त्रानुसारेण । परिशुद्धवाकक्रियोऽनेनैव । परिशुद्धकायक्रियोऽनेनैव । एतद्विशेषेणाभिधातुमाह वजिजाउणेगोवघायकारगं,गरहणिज्ज, बहुकिलेसं, आयइविराहगं, समारंभं। न चिंतिजा परपीडं । न भाविजा दीणयं । न गच्छिअजा हरिसं । न सेविजा वितहाभिनिवेसं । उचिअमणपवत्तगे सिआ। न
SR No.600315
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorLabdhisuri Jain Granthmala
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages64
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy