SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीपंच सत्रस्य वा१०॥ द्वितीयसूत्रे लाभोचितदानभोगादिकरणविचारः॥ भासिज्जा अलिअं, न फरुसं, न पेसुन्नं, नाणिबडं । हिअमिअभासगे सिआ । एवं न हिंसिजाभूआणि । न | गिण्हिज अदत्तं । न निरिक्खिज परदारं । न कुजा अणत्यदंडं । सुहकायजोगे सिआ। वर्जयेदनेकोपघातकारक सामान्येन, गर्हणीयं प्रकृत्या, बहुक्लेशं प्रवृत्ती, 'आयतिविराधकं । परलोकपीडाकर, 'समारम्भ' अङ्गारकर्मादिरूपम् । तथा न चिन्तयेत्परपीडां (पीडनार्थ) सामान्येन । न भावयेद्दीनतां कस्यचिदसंप्रयोगे। न गच्छे द्वर्ष कस्यचित्संप्रयोगे। न सेवेत 'वितथाभिनिवेशं । अतत्वाध्यवसायं, कि तु उचितमनःप्रवर्तकः स्याद् वचनानुसारेण । एवं न भाषेतानृतमभ्याख्यानादि न 'परुषं निष्ठुरं, न पैशून्यं । परप्रीतिहारि, 'नाऽनिबद्धं विकयादि, किं तु हितमितभाषकः स्यात्सूत्रनीत्या। एवं न हिंस्याद् भूतानि ' पृथिव्यादीनि ।' न गृह्णीयाददत्तं स्तोकमपि । न निरीक्षेत परदारं रागतः । न कुर्यादनर्थदण्डं अपध्यानाचरितादि, किं तु शुभकाययोगः स्वात, आगमनीत्या ॥ तदा लाहोचिअदाणे, लाहोचिअभोगे, लाहोचिअपरिवारे, लाहोचिअनिहिकरे सिआ। असंतावगे परिवारस्स, गुणकरे जहासत्तिं, अणुकंपापरे निम्ममे भावेणं । एवं खु तपालणेचि धम्मो, जह अन्नपालणत्ति । सव्वे जीवा पुढो पुढो, ममत्तं बंधकारणं ॥ __ तथा लामोचितदानः अष्टभागाद्यपेक्षया । तथा लामोचितभोगः अष्टभागाद्यपेक्षया । लाभोचितपरिवारः चतुर्भागादिभर्त्तव्यपरिमाणेण । लाभोचितनिधिकारः स्यात, चतुर्भागाद्यपेक्षयैव । उक्तश्चात्र लौकिकैः-"पादमायानिधि कुर्यात्पादं वित्ताय बर्द्धयेत् ।
SR No.600315
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorLabdhisuri Jain Granthmala
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages64
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy