Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 28
________________ तृतीवस्त्रे श्रीपंच सूत्रस्य ।१२॥ साधुधर्म विशुद्ध्यमानो विशुद्धयमान एतत्सेवक इति प्रक्रमः | भावनयोक्तरूपया कर्मापगमेन हेतुना, उपैति एतस्य धर्मस्य योग्यताम्, एतदेवाह-तथा संसारविरक्तस्तद्दोषभावनया, संविग्नो भवति मोक्षार्थी, ' अममः' ममत्वरहितः, 'अपरोपतापी' परपीडापरिहारी, विशुद्धः ' ग्रन्थ्यादिभेदेन, विशुद्धथमानभावः: शुभकण्डकवृद्धथा । इति साधुधर्मपरिभावनासूत्रं समाप्तम् । भावतः साधुधर्मप्राप्त्युपायमृतार्थसूचक सूत्रं समाप्तम् ॥ इति पञ्चसूत्रकव्याख्यायां द्वितीयसूत्रव्याख्या समाप्ता ।। परिभावितकर्तव्योपदेशः॥ तृतीयं प्रव्रज्याग्रहणविधिसूत्रम् ॥ अधुना तृतीयसूत्रव्याख्या प्रक्रम्यते-अस्य चायमभिसंबन्धः । अनन्तरसूत्रे जातायां धर्मगुणप्रतिपत्तिश्रद्धायां यत्कर्त्तव्यं तदु क्तम्, तच्च कुर्वता साधुधर्मः परिभावितो भवति, तस्मिन् परिभाविते यत्कर्त्तव्यं तदभिधातुमाह परिभाविए साहुधम्मे जहादिअगुणे, जइज्जा सम्ममेअं पडिवज्जित्तए । अपरोवतावं, परोवतावो हि तप्पडिवत्तिविग्ध, अणुपाओ खु एसो, न खलु अकुसलारंभओ हि । अप्पडिबुद्ध कहिंचि पडिबाहिज्जा अम्मापिअरे । उभयलोगसफलं जीविअं, समुदायकडा कम्मा समुदायफलत्ति । एवं सुदीहो अ विओगो। अण्णहा एगरुक्खनिवासिसउणतुल्लमेअं । उद्दामो मच्च पञ्चासण्णो अ। दुल्लहं मणुअत्तं समुद्दपडिअरयणलाभतुल्लं । अइप्पभूआ अण्णे भवा दुक्खबहुला मोहंधयारा अकुसलाणुबंधिणो अजुग्गा सुद्धधम्मस्स । PAT॥१२॥

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64