SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ तृतीवस्त्रे श्रीपंच सूत्रस्य ।१२॥ साधुधर्म विशुद्ध्यमानो विशुद्धयमान एतत्सेवक इति प्रक्रमः | भावनयोक्तरूपया कर्मापगमेन हेतुना, उपैति एतस्य धर्मस्य योग्यताम्, एतदेवाह-तथा संसारविरक्तस्तद्दोषभावनया, संविग्नो भवति मोक्षार्थी, ' अममः' ममत्वरहितः, 'अपरोपतापी' परपीडापरिहारी, विशुद्धः ' ग्रन्थ्यादिभेदेन, विशुद्धथमानभावः: शुभकण्डकवृद्धथा । इति साधुधर्मपरिभावनासूत्रं समाप्तम् । भावतः साधुधर्मप्राप्त्युपायमृतार्थसूचक सूत्रं समाप्तम् ॥ इति पञ्चसूत्रकव्याख्यायां द्वितीयसूत्रव्याख्या समाप्ता ।। परिभावितकर्तव्योपदेशः॥ तृतीयं प्रव्रज्याग्रहणविधिसूत्रम् ॥ अधुना तृतीयसूत्रव्याख्या प्रक्रम्यते-अस्य चायमभिसंबन्धः । अनन्तरसूत्रे जातायां धर्मगुणप्रतिपत्तिश्रद्धायां यत्कर्त्तव्यं तदु क्तम्, तच्च कुर्वता साधुधर्मः परिभावितो भवति, तस्मिन् परिभाविते यत्कर्त्तव्यं तदभिधातुमाह परिभाविए साहुधम्मे जहादिअगुणे, जइज्जा सम्ममेअं पडिवज्जित्तए । अपरोवतावं, परोवतावो हि तप्पडिवत्तिविग्ध, अणुपाओ खु एसो, न खलु अकुसलारंभओ हि । अप्पडिबुद्ध कहिंचि पडिबाहिज्जा अम्मापिअरे । उभयलोगसफलं जीविअं, समुदायकडा कम्मा समुदायफलत्ति । एवं सुदीहो अ विओगो। अण्णहा एगरुक्खनिवासिसउणतुल्लमेअं । उद्दामो मच्च पञ्चासण्णो अ। दुल्लहं मणुअत्तं समुद्दपडिअरयणलाभतुल्लं । अइप्पभूआ अण्णे भवा दुक्खबहुला मोहंधयारा अकुसलाणुबंधिणो अजुग्गा सुद्धधम्मस्स । PAT॥१२॥
SR No.600315
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorLabdhisuri Jain Granthmala
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages64
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy