SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ SXEKX***888888888888888833 इत्याह-' एकान्तविशुद्धः । निवृत्तिरूपः, 'महापुरुषसेवितः । तीर्थकरादिसेवितः, सर्वहितकारी मैत्र्यादिरूपतया । निरतिचारो यथागृहीतपरिपालनेन । परमान्दहेतुः, निर्वाणकारणमित्यर्थः ॥ नमो इमस्स धम्मस्स । नमो एअधम्मपगासगाणं । नमो एअधम्मपालगाणं । नमो एअधम्मपरूवगाणं । नमो एअधम्मपवनगाणं । इच्छामि अहमिणं धम्म पडिवजित्तएं, सम्म मणवयणकायजोगेहिं । होउ ममेअं कल्लाणं, परमकल्लाणाणं जिणाणमणुभावओ। सुप्पणिहाणमेवं चिंतिजा पुणो पुणो, एअधम्मजुत्ताणमववायकारी सिआ। पहाणं मोहच्छेअणमेअं । एवं विसुज्झमाणे भावणाए,कम्मापगमेणं उवेइ एअस्स जुग्गयं । तहा संसारविरत्ते संविग्गो भवइ, अममे अपरोवतावी, विसुद्धे विसुद्धमाणभावे ॥ ॥ इति साहुधम्मपरिभावणासुत्तं सम्मत्तं ॥२॥ नम एतस्मै धर्माय, अनन्तरोदितरूपाय । नम एतद्धर्मप्रकाशकेभ्योऽहङ्ग्यः । नम एतद्धर्मपालकेभ्यो यतिभ्यः। नम एतद्धर्मप्रतिपत्तृभ्यः श्रावकादिभ्यः । इच्छाम्यहमेनं धर्म प्रतिपत्तुम् । अनेनैतत्पक्षपातमाह-सम्यग्मनोवाक्काययोगैः। अनेन तु संपूर्णप्रतिपत्तिरूपं प्रणिधिविशेषमाह-भवतु ममैतत्कल्याणं; अधिकृतधर्मप्रतिपत्तिरूपं, परमकल्याणानां जिनानामनुभावतः, तदनुग्रहेणेत्यर्थः । सुप्रणिधानमेवं चिन्तयेत् पुनः पुनः । एवं हि स्वाशयादेव तन्निमित्तोऽनुग्रह इति । तथा एतद्धर्मयुक्तानां यतीनामवपातकारी स्याम् आज्ञाकारीति भावः । प्रधान मोदच्छेदनमेतत् । तदाज्ञाकारित्वं तन्मोहच्छेदनयोगनिष्पत्यङ्गतयेति हृदयम् । एवं कुशलाभ्यासे
SR No.600315
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorLabdhisuri Jain Granthmala
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages64
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy