Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 27
________________ SXEKX***888888888888888833 इत्याह-' एकान्तविशुद्धः । निवृत्तिरूपः, 'महापुरुषसेवितः । तीर्थकरादिसेवितः, सर्वहितकारी मैत्र्यादिरूपतया । निरतिचारो यथागृहीतपरिपालनेन । परमान्दहेतुः, निर्वाणकारणमित्यर्थः ॥ नमो इमस्स धम्मस्स । नमो एअधम्मपगासगाणं । नमो एअधम्मपालगाणं । नमो एअधम्मपरूवगाणं । नमो एअधम्मपवनगाणं । इच्छामि अहमिणं धम्म पडिवजित्तएं, सम्म मणवयणकायजोगेहिं । होउ ममेअं कल्लाणं, परमकल्लाणाणं जिणाणमणुभावओ। सुप्पणिहाणमेवं चिंतिजा पुणो पुणो, एअधम्मजुत्ताणमववायकारी सिआ। पहाणं मोहच्छेअणमेअं । एवं विसुज्झमाणे भावणाए,कम्मापगमेणं उवेइ एअस्स जुग्गयं । तहा संसारविरत्ते संविग्गो भवइ, अममे अपरोवतावी, विसुद्धे विसुद्धमाणभावे ॥ ॥ इति साहुधम्मपरिभावणासुत्तं सम्मत्तं ॥२॥ नम एतस्मै धर्माय, अनन्तरोदितरूपाय । नम एतद्धर्मप्रकाशकेभ्योऽहङ्ग्यः । नम एतद्धर्मपालकेभ्यो यतिभ्यः। नम एतद्धर्मप्रतिपत्तृभ्यः श्रावकादिभ्यः । इच्छाम्यहमेनं धर्म प्रतिपत्तुम् । अनेनैतत्पक्षपातमाह-सम्यग्मनोवाक्काययोगैः। अनेन तु संपूर्णप्रतिपत्तिरूपं प्रणिधिविशेषमाह-भवतु ममैतत्कल्याणं; अधिकृतधर्मप्रतिपत्तिरूपं, परमकल्याणानां जिनानामनुभावतः, तदनुग्रहेणेत्यर्थः । सुप्रणिधानमेवं चिन्तयेत् पुनः पुनः । एवं हि स्वाशयादेव तन्निमित्तोऽनुग्रह इति । तथा एतद्धर्मयुक्तानां यतीनामवपातकारी स्याम् आज्ञाकारीति भावः । प्रधान मोदच्छेदनमेतत् । तदाज्ञाकारित्वं तन्मोहच्छेदनयोगनिष्पत्यङ्गतयेति हृदयम् । एवं कुशलाभ्यासे

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64