Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 15
________________ तानधिकृत्य गऽहमिदं कुत्सामीत्यर्थः । कथम् ? इत्याह- दुष्कृतमेतत् । उज्झितव्यमेतत् ' अत्र ' व्यतिकरे 'मिच्छामि दुकडं, वारत्रयं पाठः । व्याख्या अस्य अर्थविशेषत्वात्प्राकृताक्षरैरेव न्याय्या, नियुक्तिकारवचनप्रामाण्यात् । आह च नियुक्तिकार : - “मित्ति मिउमद्दवत्ते, 'च्छ' त्तिय दोसाण छायणे होइ । 'मि'त्ति य मेराए डिओ, 'दु'त्ति दुर्गच्छामि अप्पाणं । 'कत्ति कडं मे पावं, ''त्ति डेमि तं रामेणं । एसो मिच्छादुक्कडपय क्स्वरत्थो समासेणं " । अत्रैतत्सुन्दरत्वान्नासम्यगभिमन्यमान आह होउ मे एसा सम्मं गरिहा । होउ में अकरणनिअम । बहुमयं ममेअंति, इच्छामि अणुस ? अरहंताणं भगवंताणं, २ गुरूणं कल्लाणमित्ताणंति होउ मे एएहिं संजोगो । होउ मे एसा सुपत्यणा । होउ मे इत्य बहुमाणो । होउ मे इओ मुक्खति । भवतु मम ' एपा ' अनन्तरोदिता, 'सम्यग्ग' भावरूपा । भवतु मे 'अकरणनियमः' ग्रन्थिभेदवत्तदन्वरूपः, गहविषय इति सामर्थ्यम् । बहुमतं तद्द्वयं इत्यस्मादिच्छामि ' अनुशास्ति ' उदितप्रपञ्चवीजभूताम् । केपां ? इत्याह- अर्हतां भगवतां, तथा गुरूणां कल्याणमित्राणामिति । प्रतिपन्नतच्चानां गुणाधिकविपयैव प्रवृत्तिर्व्याय्या, इत्येवमुपन्यासः । प्रणिध्यन्तरमाह - भवतु मन 'एभिः ' अदादिभिः संयोगः ' उचितो योग इत्यर्थः । भवतु ममैषा 'सुप्रार्थना ' अर्हदादिसंयोगविषया । भक्तु समा बहुमान: प्रार्थनायाम् । भवतु मम ' इतः ' प्रार्थनातो ' मोक्षबीजं ' सुवर्णपट संस्थानीयं प्रवाहतः कुशलानुबन्धि कर्मेत्यर्थः । तथापतं एए अहं सेवारिहे सिआ, आणारिहे सिआ, पडिवत्तिजुत्ते सिआ, निरइआरपारगे सिभा । प्राप्तेषु' एतेषु ' अर्हदादिषु अहं सेवाईः स्याम् | अर्हदादीनामेवाज्ञाः स्याम् । एतेषामेव प्रतिपत्तियुक्तः स्याम् । एतेषामेव

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64