Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
श्रीपंचसूत्रस्य
यरिअं अणायरिअव्वं अणिच्छिअव्वं पावं पावाणुवधि, सुहमं वा वायरं वा, मणेण वा वायाए वा काएण वा, कयं वा काराविरं वा अणुमोइअं वा, रागेण वा दोसेण वा मोहेण वा, इत्य वा जम्मे
आवस्त्रे जम्मंतरसुवा,गरहिअमेअं,दुक्कडमेअं, उज्झियव्वमेअं, विआणि मए कल्लाणमित्तगुरुभगवंतवयणाओ
अर्हत्सिद्धएवमेअंति रोइअं सहाए, अरहंतसिद्धसमक्खं गरहामि अहमिणं, दुक्कडमेअं, उज्झियध्वमेअं, इत्य मिच्छामि दुक्कडं, मिच्छामि दुक्कडं, मिच्छामि दुकडम् ।
J समक्षं दुष्पयत् । इति दुष्कृतनिर्देशः 'णं' इति वाक्यालङ्कारे। ' अर्हत्सु वा ' अर्हद्विवयं वा । एवं सिद्धेषु वा, आचार्येषु ना, तगरे ॥ उपाध्यायेषु वा, साधुषु वा, साध्वीषु वा, अन्येषु वा धर्मस्थानेषु, सामान्येन गुणाधिकेषु, माननीयेषु, पूजनीयेषु । तथा मातृपुर वा, पितृषु वा, अनेकजन्मापेक्षं बहुवचनम् । बन्धुषु वा, मित्रेषु वा, उपकारिषु वा, ओपेन वा जीवेषु 'मार्गस्थितेषु' सम्यग्दर्यनादियुक्तेषु, 'अमार्गस्थितेषु' एतद्विपरीतेषु, 'मार्गसाधनेषु । पुस्तकादिषु, ' अमार्गसाधनेषु । खड्गादिषु ' यत्किञ्चिद्वितथमाचरितं । अविधिपरिभोगादिना। अनाचरितव्यं, क्रियया । अनेष्टव्यं, मनसा । पापं, पापकारणत्वेन । पापानुबन्धि, तथाविपाकभावेन । सूक्ष्म, बादरं वा, स्वरूपतः । कथमेतदाचरितं ? इत्याह-मनसा वाचा कायेन वा । कृतं चात्मना १ । कारितं चान्यैः २।अनुमोदितं वा परकृतम् ३ । एतदपि रागेण वा, द्वेषण वा, मोहेन वा । अत्र वा जन्मनि, जन्मान्तरेषु वा अतीतेषु । 'गर्हितमेतत्' कुत्सास्पदम् । दुष्कृतमेतत्सद्धर्मबाह्यत्वेन । उज्ज्ञितव्यमेतत् हेयतया । विज्ञातं मया, कल्याणमित्रगुरुभगवद्वचनात् । भगवद्वचनप्राप्ती प्राय इयमानुपूर्वीत्येवमुपन्यासः । एवमेतदिति रोचितं श्रद्धया, तथाविधकर्मक्षयोपशमजया । ततः किं ? इत्याह-अर्हत्सिद्धसमक्षं

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64