Book Title: Painnay suttai Part 1
Author(s): Punyavijay, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 579
________________ ४२२ पइण्णयसुत्तेसु ३६८६. एयाओ पवणेणं सुभेण ते जम्मभूमिवणसंडे । आजोयणं समंता सोहेंति पहट्ठमणसीओ ॥१४५॥ ३६८७. अमणुण्णदुरभिगंधितण-सक्कर-पत्तविरहियं काउं। महुरं गायंतीओ पासे चिट्ठति जणणीणं ॥ १४६॥ ५ ३६८८. मेहंकर १ मेहवई २ सुमेह ३ तह मेहमालिणि ४ विचित्ता ५। तत्तो य तोयधारा ६ बलाहका ७ वारिसेणा ८ य ॥१४७॥ ३६८९. नंदणवणकूडेसु एयाओ उडलोगवत्थव्वा । तुरियं विउव्विऊणं सगज्जियसविज्जुले मेहे ॥१४८॥ ३६९०. तो चिक्खल्लविरहियं सुसुरहिजलबिंदुविद्दवियरेणुं । घाण-मणनेव्वुइकरं करेंति वसुधातले(?) तत्थ ॥१४९॥ ३६९१. पुणरवि जलयं थलयं सव्वोउयसंभवं सुरभिगंधिं । वासंति कुसुमवासं सुगंधगंधेहिं वामीसं ॥१५०॥ ३६९२. तो तं दसद्धवणं पिंडग[भू]यं छमायले विमले। सोहइ नवसरयम्मि व सुनिम्मलं जोइसं गयणे ॥१५१॥ १५ ३६९३. तह कालागरु-कुंदुरुयधूवमघ[मघ]मतदिसि[१य] कं(१ कं)। काउं सुरकण्णाओ चिट्ठति पगायमाणीओ ॥१५२॥ ३६९४. नंदुत्तरा १ य नंदा २ आणंदा ३ नंदिवद्धणा ४ चेव। विजया ५ य वेजयंती ६ जयंति ७ अवरॉइअट्टमिया ८॥१५३॥ इत्यस्ति, यद्यपि जैनधर्मप्रसारक सभा जैन-आत्मानन्दसभाप्रकाशितावृत्त्योर्मूलपाठे पञ्चम-षष्ठदिकुमार्यो 'तोयधारा ५ विचित्रा ६' इति नाम्न्यौ स्वीकृते (पर्व १ सर्ग २ श्लोक २७४) किन्तु द्वयोरप्यावृत्त्योः 'सुवत्सा ५ वत्समित्रा ६' इति ताडपत्रीयप्रत्युपलब्धः शुद्धपाठः पाठान्तरत्वेन निर्दिष्टोऽस्ति ॥ १. अत्र मूलस्थपाठानुसारी पाठः 'चटप्पन्नमहापुरिसचरियं' ग्रन्थे। “मेघंकरा मेघवती सुमेघा मेघमालिणी। तोयधारा विचित्ता य पुप्पमाला अणिंदिया ॥” इति स्थानाङ्गसूत्रे (आगमोदयसमितिप्रकाशितावृत्तौ ४३७ तमं पत्रम् )। " मेघंकरा मेघवती सुमेघा मेघमालिनी। तोयधारा विचित्रा च वारिषेणा बलाहिका ॥” इति त्रिषष्टिशलाकापुरुषचरिते (पर्व १ सर्ग २ श्लोक २८२ जैनधर्मप्रसारकसभाप्रकाशिते); जैन-आत्मानन्दसभाप्रकाशने त्वत्रोत्तरार्द्ध यथा-" सुवस्सा वत्समित्रा च वारिषेणा बलाहिका ॥" पुनरत्रैव स्थाने शुद्धपाठः पाठा-न्तरत्वेन निर्दिष्टोऽस्ति तत्र ॥ २. गइ छमा सं० ला० ॥ ३. सर्वास्वपि प्रतिषु अन्न द्वितीयचरणे पाठत्रुटिरस्ति ॥ ४. अवराइआ+ अट्ठ' =अवराइअट्ठ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689