Book Title: Painnay suttai Part 1
Author(s): Punyavijay, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 668
________________ २०. तित्थोगालीपइन्नयं ५११ [गा. ११२८-४६. आगमेस्सुस्सप्पिणीए भरहेरवएसु चकवट्टिनामाई नवनि हिवण्णणं च] ४६६९. भरहे १ य दीहदंते २ य गूढदंते ३ य सुद्धदंते ४ य। 'सिरिचंदे ५ सिरिभूमी (ती)६ सिरिसोमे ७ य सत्तमे ॥ ११२८॥ ४६७०. पउमे ८ य महापउमे ९ विमले १० तह विउलवाहणे ११ चेव। ५ 'रिढे १२ बारसमे वुत्ते भरहपती आगमेसाए ॥११२९॥ ४६७१. नवसु वि वासेसेवं बारस बारस य चक्कवट्टी उ। एतेसिं तु निहीओ वोच्छामि समासतो सुणसु ॥११३०॥ ४६७२. नेसप्प १ पंडु २ पिंगल ३ सव्वरयणवर ४ तहा महापउमे५ । काले ६ य महाकाले ७ माणवगमहानिही ८ संखे ९ ॥११३१॥ १० ४६७३. नेसप्पम्मि निवेसा गामाऽऽगर-नगर-पट्टणाणं तु। दोणमुह मडंबाणं खंधाराणं गिहाणं च १ ॥११३२॥ ४६७४. गणियस्स य उप्पत्ती माणुम्माणस्स जं पमाणं च । धण्णस्स य बीयाण य उप्पत्ती पंडुए भणिया २ ॥११३३॥ ४६७५. सव्वा आभरणविही महिलाणं जा य होइ पुरिसाणं । आसाण य हत्थीण य पिंगलगनिहिम्मि सा भणिया ३ ॥११३४॥ ४६७६. रयणाणि सव्वरयणे चोदस वि वराइं चक्कवट्टिस्स । उप्पजते इं (१ए) गिदियाणि पंचेंदियाइं च ४ ॥११३५ ॥ ४६७७. वत्थाण य उप्पत्ती निप्पत्ती चेव सव्वभत्तीणं । रंगाण य धोवा(या)ण य सव्वा एसा महापउमे ५ ॥११३६॥ २० ४६७८. काले कालण्णाणं गन्म (१ भव्व) ध(१ पु)राणं च तीसु वासेसु । सिप्पसयं कम्माण(णि) य तिणि पयाए हियकराणि ६ ॥११३७॥ ४६७९. लोहाण य उप्पत्ती होइ महाकाले आगराणं च । रुप्पस्स सुवण्णस्स य मणि-मोत्ति-सिल-प्पवालस्स ७॥११३८॥ १. सिरिउत्ते समवायाजे॥ २. रित्ते बा° सं० ला०॥ ३. गाथेयं प्रवचनसारोद्धारस्य १२२४ तमीगाथानुसारेण शोधिता॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689