Book Title: Painnay suttai Part 1
Author(s): Punyavijay, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 594
________________ २०. तित्थोगालीपइन्नयं ३८५५. उसभो य भरहवासे, [१ य] बालचंदाणणो य एरवए । एगसमएण जाया दस वि जिणा विस्सदेवाहिं ॥ ३१४॥ ३८५६. अजिओ य भरहवासे, [? य] सुअणुचंदो य एरवयवासे । एगसमएण जाया दस वि जिणां रोहिणीजोए ॥३१५॥ ३८५७. भरहे य संभवजिणो, एरवए अग्गिसेणजिणचंदो। एगसमएण जाया दस वि जिणिंदा मिगसिरम्मि ॥ ३१६॥ ३८५८. अभिनंदणो य भरहे एरवए नंदिसेणजिणचंदो। एगसमएण जाया दस वि जिणिंदा पुणव्वसुणा ॥ ३१७॥ ३८५९. सुमती य भरहवासे, इसिदिण्णजिणो य एरवयवासे । एगसमएण जाया दस वि जिणिंदा महाजोगे ॥३१८॥ ३८६०. पउमप्पभो य भरहे, वयधारिजिणो य एरवयवासे । एगसमएण जाया दस वि जिणा चित्तजोगम्मि ॥ ३१९ ॥ ३८६१. भरहे य सुपासजिणो, एरवए सामचंदजिणचंदो। एगसमएण जाया दस वि जिणिंदा विसाहाहिं ॥ ३२०॥ ३८६२. चंदप्पभो य भरहे, एरवए दीहसेणजिणचंदो । एगसमएण जाया दस वि य अणुराहजोगम्मि ॥ ३२१॥ १. ऐरवतक्षेत्रगतप्रस्तुतचतुर्पिशतिजिननामनिरूपणं समवायाङ्गे इत्थमस्ति-"जंबुद्दीवे णं दीवे एरवते वासे इमीसे ओसप्पिणीए चउवीसं तित्थगरा होत्था, तं जहा-चंदाणणं सुचंदं अग्गिसेणं च नंदिसेणं च । इसिदिण्णं वयहारिं वंदिमो सामचंदं च ॥ १४१॥ वंदामि जुत्तिसेणं अजितसेणं तहेव सिवसेणं । बुद्धं च देवसम्म सययं निक्खित्तसत्थं च ॥ १४२॥ अस्संजल जिणवसहं वंदे य अणंतई अमियणाणिं । उवसंतं च धुयरयं वंदे खलु गुत्तिसेणं च ॥१४३ ॥ अतिपासं च सुपासं देवीसरवंदियं च मरुदेवं । निव्वाणगयं च धरं खीणदुहं सामकोट्टं च ॥ १४४ ॥ जियरागमग्गिसेणं वंदे खीणरयमग्गिउत्तं च। वोकसियपेजदोसं च वारिसेणं गतं सिद्धि ॥ १४५॥" श्रीमहावीरजैनविद्यालयप्रकाशितावृत्तौ पृ० ४७४-७५॥ २. 'उत्तराषाढानक्षत्रे' इत्यर्थः, उत्तराषाढानक्षत्रस्य विश्वो नाम देवोऽरित ॥ ३. सु+अनु-पश्चात् चन्द्रः = सुचन्द्रः। प्रवचनसारोद्धारे त्वत्र ‘सिरिसिचय' इत्यस्ति ॥ ४. जिगिंदा पुणव्वसुणा हं० की० ॥ ५. प्रवचनसारोद्धारे त्वत्र ‘सिरिदत्त' इत्यस्ति ॥ ६. प्रवचनसारोद्धारे त्वत्र ‘सोमचंद' इत्यस्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689