SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ २०. तित्थोगालीपइन्नयं ३८५५. उसभो य भरहवासे, [१ य] बालचंदाणणो य एरवए । एगसमएण जाया दस वि जिणा विस्सदेवाहिं ॥ ३१४॥ ३८५६. अजिओ य भरहवासे, [? य] सुअणुचंदो य एरवयवासे । एगसमएण जाया दस वि जिणां रोहिणीजोए ॥३१५॥ ३८५७. भरहे य संभवजिणो, एरवए अग्गिसेणजिणचंदो। एगसमएण जाया दस वि जिणिंदा मिगसिरम्मि ॥ ३१६॥ ३८५८. अभिनंदणो य भरहे एरवए नंदिसेणजिणचंदो। एगसमएण जाया दस वि जिणिंदा पुणव्वसुणा ॥ ३१७॥ ३८५९. सुमती य भरहवासे, इसिदिण्णजिणो य एरवयवासे । एगसमएण जाया दस वि जिणिंदा महाजोगे ॥३१८॥ ३८६०. पउमप्पभो य भरहे, वयधारिजिणो य एरवयवासे । एगसमएण जाया दस वि जिणा चित्तजोगम्मि ॥ ३१९ ॥ ३८६१. भरहे य सुपासजिणो, एरवए सामचंदजिणचंदो। एगसमएण जाया दस वि जिणिंदा विसाहाहिं ॥ ३२०॥ ३८६२. चंदप्पभो य भरहे, एरवए दीहसेणजिणचंदो । एगसमएण जाया दस वि य अणुराहजोगम्मि ॥ ३२१॥ १. ऐरवतक्षेत्रगतप्रस्तुतचतुर्पिशतिजिननामनिरूपणं समवायाङ्गे इत्थमस्ति-"जंबुद्दीवे णं दीवे एरवते वासे इमीसे ओसप्पिणीए चउवीसं तित्थगरा होत्था, तं जहा-चंदाणणं सुचंदं अग्गिसेणं च नंदिसेणं च । इसिदिण्णं वयहारिं वंदिमो सामचंदं च ॥ १४१॥ वंदामि जुत्तिसेणं अजितसेणं तहेव सिवसेणं । बुद्धं च देवसम्म सययं निक्खित्तसत्थं च ॥ १४२॥ अस्संजल जिणवसहं वंदे य अणंतई अमियणाणिं । उवसंतं च धुयरयं वंदे खलु गुत्तिसेणं च ॥१४३ ॥ अतिपासं च सुपासं देवीसरवंदियं च मरुदेवं । निव्वाणगयं च धरं खीणदुहं सामकोट्टं च ॥ १४४ ॥ जियरागमग्गिसेणं वंदे खीणरयमग्गिउत्तं च। वोकसियपेजदोसं च वारिसेणं गतं सिद्धि ॥ १४५॥" श्रीमहावीरजैनविद्यालयप्रकाशितावृत्तौ पृ० ४७४-७५॥ २. 'उत्तराषाढानक्षत्रे' इत्यर्थः, उत्तराषाढानक्षत्रस्य विश्वो नाम देवोऽरित ॥ ३. सु+अनु-पश्चात् चन्द्रः = सुचन्द्रः। प्रवचनसारोद्धारे त्वत्र ‘सिरिसिचय' इत्यस्ति ॥ ४. जिगिंदा पुणव्वसुणा हं० की० ॥ ५. प्रवचनसारोद्धारे त्वत्र ‘सिरिदत्त' इत्यस्ति ॥ ६. प्रवचनसारोद्धारे त्वत्र ‘सोमचंद' इत्यस्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy