Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 428
________________ चतुर्थः प्रस्तावः । दीयमाने महामूल्ये वृषभाणां स्मरसाधुना। (बिम्बार्थ मिथ्यादृशोऽपि पुरतः प्रत्युत्तरमिदं ददुः ॥१०३॥ फलहे धन्येयं गूर्जरधरा यत्र साधुशिरोमणिः । रानयनम् ।) निवासमासूत्रयसे सूत्रभृद् धर्मवेश्मनः ॥१०॥ 5 त्वां विना कथमिदानीं काले म्लेच्छविनाशितम् । शत्रुञ्जयमहातीर्थमेतदायास्यदुद्धृतिम् ॥ १०५॥ धन्या ते जननी यस्या रत्नं रोहणभूरिव । कुक्षिः सूते स्म तनयं भवन्तं विश्वभूषणम् ॥१०६॥ धन्यस्ते देशलस्तातो यस्य तनुर्भवादृशः। कलिकूपे निपतन्तं धर्ममुद्धरति स्म यः ॥१०७॥ लोकोत्तरचरित्रस्य दर्शनेनापि ते वयम् । कृतार्थाः समभूमात्र पुण्यं यदर्शनं सताम् ॥१०८॥ वृषकार्ये वृषा एते गृह्यन्तां बलशालिनः । सदृशां सदृशैोगो लोकख्यातो भवत्वयम् ॥१०९॥ मूल्येन न घनेनापि प्राप्यं तेऽत्र प्रयोजनम् । न क्रीणात्यरघट्ट कोऽपि पोलिकयैकग्रा (या?) ॥११०॥ सर्वेषामेकमेवोक्तं स विचार्य विचारवित् । धौरेयान् वृषभाँस्तेभ्यो सधो स(ज) ग्राह विंशतिम् ॥११॥ वृषभान्नाददे येषां ते विलक्षा इवाभवन् । 20 सौरभेयाधिपतयो भनाशा इव याचकाः ॥११२।। वीक्ष्या(क्षा)पन्ना[ न ]निरीक्ष्यासावनादत्तवृषानरान् । प्रत्यूचे समरः साधुः सुधामधुरया गिरा ॥११३॥ अहो महानुभावा ! वो विषादो नोचितो यतः । वृषो वृषानयनेन ध्रुवं युष्माभिरर्जितः ॥११४॥ 25 पुण्यहेतुर्भावनैव युष्मास्वविकलाऽस्ति सा । अनुमोदकोऽपि यत्स्याद्दानदातेव तद्विभाक् ॥११५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490