Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
10
पश्चमः प्रस्तावः । एकादशेऽथो दिवसे प्रभाते
श्रीसिद्धसूरिस्वगुरोः करेण । श्रीदेसलः कारयति स्म संघ
युतो विभोः कङ्कणबन्धमोक्षम् ॥ १२३ ॥ 5 विश्वप्रभुं स्वर्णकिरिट-हार
श्रीकण्ठ-भूषाङ्गद-कुण्डलायैः । स्वकारितैर्नव्यविभूषणैस्त
मपूपुजद्देसलसंघनाथः ॥ १२४ ॥ अन्येऽपि सर्वे भविनः क्रमेण
महाध्वजाश्चारुतरा बबन्धुः। पुरोऽस्य मेरून् बिभरांबभूवु
रकारयन् स्नात्रमथो जिनस्य ॥१२५ ॥ संघे समागतैः संघपुरुषैः स्वस्ववारकैः
___ सर्वैरपि महापूजादानसत्राणि चक्रिरे ॥१२६॥ 15 संघेनाथ समन्वितः सुगुरुभिः पार्श्वस्थितो देसल
स्तस्थावादिजिनेश्वरस्य पुरतो हस्तोतारात्रिका पुत्रौ चामरधारिणौ स्थितिमितौ तद्वाहुपक्षद्वये
साधू साहणसाङ्गणौ गुणनिधी धर्मे सदा सोधमौ॥१२७ सामन्त-सहजपालौ पक्षयोरुभयोरपि करात्तवरभृङ्गारौ साधोवप्यवस्थितौ ॥१२८॥ चन्दनस्य पितुः पादावाराभ्याऽथ नवाप्यसौ । अङ्गानि तिलकैः साधुभक्तिमानार्चयत् स्मरः ॥१२९॥ श्रीखण्डतिलकेऽलीके सोऽखंडान् तन्दुलाक्षतान् ।
न्यवेशयत्स्मरस्तत्स्थभाग्यपुष्टिकृते किल ॥१३०॥ 25 मालती-बकुल-चम्पक-मल्ली
गुम्फिता जनयितुः सुममाला।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490