Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 466
________________ 10 पश्चमः प्रस्तावः । एकादशेऽथो दिवसे प्रभाते श्रीसिद्धसूरिस्वगुरोः करेण । श्रीदेसलः कारयति स्म संघ युतो विभोः कङ्कणबन्धमोक्षम् ॥ १२३ ॥ 5 विश्वप्रभुं स्वर्णकिरिट-हार श्रीकण्ठ-भूषाङ्गद-कुण्डलायैः । स्वकारितैर्नव्यविभूषणैस्त मपूपुजद्देसलसंघनाथः ॥ १२४ ॥ अन्येऽपि सर्वे भविनः क्रमेण महाध्वजाश्चारुतरा बबन्धुः। पुरोऽस्य मेरून् बिभरांबभूवु रकारयन् स्नात्रमथो जिनस्य ॥१२५ ॥ संघे समागतैः संघपुरुषैः स्वस्ववारकैः ___ सर्वैरपि महापूजादानसत्राणि चक्रिरे ॥१२६॥ 15 संघेनाथ समन्वितः सुगुरुभिः पार्श्वस्थितो देसल स्तस्थावादिजिनेश्वरस्य पुरतो हस्तोतारात्रिका पुत्रौ चामरधारिणौ स्थितिमितौ तद्वाहुपक्षद्वये साधू साहणसाङ्गणौ गुणनिधी धर्मे सदा सोधमौ॥१२७ सामन्त-सहजपालौ पक्षयोरुभयोरपि करात्तवरभृङ्गारौ साधोवप्यवस्थितौ ॥१२८॥ चन्दनस्य पितुः पादावाराभ्याऽथ नवाप्यसौ । अङ्गानि तिलकैः साधुभक्तिमानार्चयत् स्मरः ॥१२९॥ श्रीखण्डतिलकेऽलीके सोऽखंडान् तन्दुलाक्षतान् । न्यवेशयत्स्मरस्तत्स्थभाग्यपुष्टिकृते किल ॥१३०॥ 25 मालती-बकुल-चम्पक-मल्ली गुम्फिता जनयितुः सुममाला। 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490