Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 470
________________ 5 10 15 20 पश्चमः प्रस्तावः प्रभो ! भवाम्भोनिधिमध्यमन्नप्राणिप्रतानोद्धरणैकधीर ! । मम प्रसाद्य सदैव देव ! पुनः पुनर्दर्शनमेव दद्याः ॥ १५४ ॥ असावनुज्ञाप्य युगादिदेवं कपर्द्दियक्षालयमाजगाम । अपूपुजन्मोदकनालिकेरै अबन्धयद्देवगृहेऽस्य साधु क्षं स साधुलेपनश्रियाऽपि ॥ १५५ ॥ Jain Education International महाध्वजां पट्टमयीमपूर्वाम् । लसद्यशोमण्डपमण्डनाय समुत्सृतेयं किल वैजयन्ती ॥ १५६ ॥ व्यजिज्ञपत् साधुरमुं कपर्दि यक्षं जिनाचविधिवद्धकक्षम् । यक्षेश ! मे धर्मविधौ सहायः १७९ सदा भवेर्विघ्न विनाशकस्त्वम् ॥ १५७ ॥ एवमभ्यर्थ्य यक्षेशं देसलः संघनायकः श्रीसिद्ध सूरिभिः सार्द्धं शैलोत्तारोद्यतोऽभवत् ॥ १५८ ॥ तीर्थे स्थित्वा विंशतिं वासराणि साधुः श्रीमान् देसलः मृनुयुक्तः । नत्वा सर्वाण्यईतामत्र बिम्बा न्याशु प्रातः पर्वतादुत्ततार ॥ १५९ ॥ क्रमेण पश्चभिः पुत्रैः साधुः शार्ङ्गव पाण्डवैः । विराजमान पार्श्वोऽसावश्ववारशतैर्वृतः ॥ १६०॥ 25 वाद्येषु वाद्यमानेषु महामहपुरस्सरं । आययौ सह संघेन संघावासेषु देसलः ॥ १६१ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490