Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
5
10
15
20
पश्चमः प्रस्तावः
प्रभो ! भवाम्भोनिधिमध्यमन्नप्राणिप्रतानोद्धरणैकधीर ! ।
मम प्रसाद्य सदैव देव !
पुनः पुनर्दर्शनमेव दद्याः ॥ १५४ ॥
असावनुज्ञाप्य युगादिदेवं
कपर्द्दियक्षालयमाजगाम ।
अपूपुजन्मोदकनालिकेरै
अबन्धयद्देवगृहेऽस्य साधु
क्षं स साधुलेपनश्रियाऽपि ॥ १५५ ॥
Jain Education International
महाध्वजां पट्टमयीमपूर्वाम् ।
लसद्यशोमण्डपमण्डनाय
समुत्सृतेयं किल वैजयन्ती ॥ १५६ ॥ व्यजिज्ञपत् साधुरमुं कपर्दि
यक्षं जिनाचविधिवद्धकक्षम् । यक्षेश ! मे धर्मविधौ सहायः
१७९
सदा भवेर्विघ्न विनाशकस्त्वम् ॥ १५७ ॥
एवमभ्यर्थ्य यक्षेशं देसलः संघनायकः श्रीसिद्ध सूरिभिः सार्द्धं शैलोत्तारोद्यतोऽभवत् ॥ १५८ ॥ तीर्थे स्थित्वा विंशतिं वासराणि
साधुः श्रीमान् देसलः मृनुयुक्तः । नत्वा सर्वाण्यईतामत्र बिम्बा
न्याशु प्रातः पर्वतादुत्ततार ॥ १५९ ॥ क्रमेण पश्चभिः पुत्रैः साधुः शार्ङ्गव पाण्डवैः । विराजमान पार्श्वोऽसावश्ववारशतैर्वृतः ॥ १६०॥ 25 वाद्येषु वाद्यमानेषु महामहपुरस्सरं ।
आययौ सह संघेन संघावासेषु देसलः ॥ १६१ ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490