Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 481
________________ १९० नाभिनन्दनोद्धारप्रबंधः संघाधिपोऽपि प्रत्येक प्रत्येकं देसलः स्मरः । ताम्बूलवसनाद्यैस्तान् सगौरवममानयत् ॥२६२॥ शुभे मुहूर्तेऽथ पुरप्रवेश विधातुमाधत्त समुद्यमं सः । विधाय शृङ्गारमशेषलोकः संघस्य संघेश्वरमन्वियाय ॥२६३॥ अश्वादिरूढैः समरादिसंघ सुरैर्नरैः संघपुरःस्सरैः सः। संशोभितः खानसुखासनस्थः संघाधिपः पत्तनमन्वचालीत् ॥ २६४ ॥ श्रीसिद्धसूरिप्रमुखैमुनीशै___रुपासकैश्चापि परीतपार्श्वः । देवालयश्चामरधारिणीभि विधूयमानेषु सुचामरेषु ॥ २६५ ॥ मृदङ्ग-भेरी-पटहादिवाद्यै नंदद्भिरापूरितदिग्विभागः ।। श्रीपत्तने कर्तुमनाः प्रवेशं चचाल तालाचरक्तप्तवृत्तः ॥ २६६ ॥ ( युग्मम् ) निशम्य संघाधिपदेसलं तं समापतन्तं जनता समस्ता। मुदाऽन्विता सर्वगृहेषु हट्ट मार्गे स्मरं वीक्षितुमेकतोऽभूत् ॥ २६७ ।। गृहे गृहे कुंकुमगुंहलीभिः । पुरः स्फुरद्वन्दनमालिकाभिः । संशोभितं पूजितपूर्णकुम्भै चक्रे जनस्तत्पुरमुत्पताकम् ॥ २६८ ॥ 25 Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490