Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पश्चमः प्रस्तावः
संघाधिपस्य स्मरसंयुतस्या
नर्च क्रमौ चन्दनहेमपुष्पैः ॥ २५५ ॥ संस्पृश्य केशैश्चरणौ तदीयौ
भक्त्याऽनमत् देवपदाविवायम् । 5 अमन्यत श्रीविमलाचलस्य
तीर्थस्य यात्रा विहिताऽऽत्मनैव ॥२५६॥ चिक्षेप हर्षादथ पौरलोकः
कण्ठे तदीये किल पुष्पमालाम् । यात्रां विधाय स्वपुरं गतस्य 10 जयश्रियं धार्मिकचक्रिणोऽस्य ॥२५७॥ बन्धुः स्वबन्धुं जनकः स्वजातं
मित्रं स्वमित्रं जनकः सगोत्रम् । पौरा *अभूतांबकतोषपोषा
स्तनुं तनौ क्षेप्तुमिवालिलिङ्गः ॥ २५८ ॥ स्वस्वस्वजनजनानां कण्ठेषु निवेशयन्ति सुममालाः । तीर्थागतानिति जनास्तान् पूज्यान पूजयन्तीव ॥२५९॥ अखण्डमण्डकैश्चण्डवासितैर्मोदकान्वितैः । आगन्तून् भोजयन्ति स्म स्वानीतै जनैर्जनाः ॥२६०॥
प्रायः स कोऽपि नगरे समभून्न पौरो 20 विड्-विप्र-शूद्र-यवनप्रमुखो ह्यमुत्र । यो देसलस्य समरस्य गुणैर्निबद्धो ।
बद्धाग्रहस्तदपि नैव समाजगाम ॥ २६१ ॥ * तोषश्च पोषश्च तोषपोषौ, न भूतौ अंबकयोः-नेत्रयोः तोषपोषौ येषां ते अभूतांऽबंकतोषपोषाः-अतृप्तनेत्रा इत्यर्थः । १ चंडानि-संस्कारकद्रव्याणि ( मसाला इति भाषायाम् )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490