Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
10
पञ्चमः प्रस्तावः
१९१ क्षमोद्वहो(द्भवो)द्भासितपार्श्वदेशः
श्रीमत्सुमित्राङ्गजसंयुतो ध(ऽथ)। आ(अ)रावणप्रीतिकरोऽभिरामो
विवेश साकेत इव स्मरोऽसौ ॥ २६९ ॥ तत्पृष्ठगः संघपतिः स देवा
__ लयेन सार्द्ध गुरुदर्शनेन । पुरं विशन् पत्तनमत्तनेत्रा
वर्गात(वर्गः कृत?)न्युञ्छनकश्चचाल ॥ २७० ॥ आकर्णयन् कर्णसुखाः सकर्ण
कृताश्च यात्राकरणप्रशंसाः । स मङ्गलानि प्रविवेश गृह्णन्
क्रमान्निजावासमुपाजगाम ॥ २७१ ॥ प्रदीप-दूर्वा-क्षत-चन्दनाचं
स्थाले निधायाशु सुवासिनीभिः श्रीदेसलस्य स्मरसंयुतस्या
लिकेऽक्षताढयं तिलकं चकार (च चक्रे?)॥२७२॥ अथ प्रवृत्ते कलगीतमङ्गले ___ जयारवे बन्दिजनस्य जाग्रति । पश्चापि चित्ते परमेष्ठिनः स्मर
नलश्चकार स्वगृहं स देसलः ॥ २७३ ॥ गृहदेवालये देवालयादुत्तारितं जिनम् । प्रथमं स्थापयामास देसलः सकपर्दिनम् ॥२७४॥ अथासनसमासीनः पौरलोकैः सनन्दनः। कृतन्युञ्छनकैः साश्रुराशीःपूर्वमवन्धत ॥२७॥ स्मरोऽपि पौरवगै तं वस्त्र-ताम्बूलदानतः । कृतार्थ मन्यमानः स्वं ससन्मानममानयत् ॥२७॥
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490