Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पञ्चमः प्रस्तावः
१८७ विद्यतेऽथापि शिष्योऽपि श्रीसत्याकथितोऽन्तिकात् । मुश्चामि नाहं तत् स्रुरिं करिष्ये समये परम् ||२३३॥ तदाकर्ण्य समग्रोऽपि सङ्घो भूयो व्यजिज्ञपत् । यद्यप्येवं प्रभोऽस्माभिः किश्चिद्विज्ञाप्यते परम् ॥२३४॥ 5 श्रीपूज्यैः स्थावरं तीर्थं साम्प्रतं स्थापितं यथा । कृत्वा प्रसादमस्मासु जङ्गमं स्थाप्यतां तथा ॥ २३५ ॥ अथ तद्विज्ञप्तिप्रीताः प्रभुश्रीसिद्ध सूरयः । शिष्यं मेरुगिरिं नाम्ना कक्कस्ररिं गुरुं व्यधुः ॥२३६॥ त्रयोदशशतैरेकसप्तत्याऽभ्यधिकैर्गतैः ।
10 फाल्गुने मासि पञ्चम्यां शुक्लायामभवत् पदम् ॥२३७॥ तदा पदस्थापनायाश्चेत्र गच्छसमुद्भवः । जगौ श्लोकमिदं (मं) सद्यो भीमदेवाह्वयः सुधीः ||२३८ ॥ कः कः सूरिर्न मां (तं) स्तौति कक्कसूरिगुरूदयं । यस्योदये प्रजायन्ते सर्वाः कल्याणसिद्धयः ॥ २३९ ॥ 15 धारसिंहस्तत्र मन्त्री सूरेः पदमहोत्सवम् ।
चकार सर्वस्ररीणां व्रतिनां प्रतिलाभि (भ)नाम् ॥ २४० ॥ दिनानि पञ्च तत्रैव स्थित्वोत्सवपुरस्सरम् ।
भूयो देसलसंघस्य गत्वा शत्रुञ्जयेऽमिलत् ॥ २४९ ॥ शत्रुञ्जय महातीर्थे पुनर्यात्रां विधाय सः ।
20 देसलो गुरुभिः सार्धमगमत् पाटलापुरे ॥२४२॥ पुरा जरासिं (सं)धचतुर्भुजाहवे हरेर्बले वैरिविसंस्थुलेऽखिले ।
श्रीनेमिनाथो नृपलक्षमेकः
प्रपूर्य शखं विजिगाय यत्र ॥ २४३ ॥
25 तदा संस्थापितस्तत्र श्री मिर्विष्णुमा जिमः । तं जिनं तत्र सम्पूज्य शंखेश्वरपुरं ययौ ॥ २४४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490