Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 476
________________ पञ्चमः प्रस्तावः श्री चौलुक्य कुमारपालनृपतिप्रष्टेन चक्रे न यजातं देसलभाग्यतस्तदधुना काले कलावप्यहो ! ॥ २१२ ॥ श्रीजैनशासनस्येशशासनस्य स्वभावजम् । मिथो वैरम [प] हृत्य सौ (सु ?) हृत्पर्षदिवारुचत् ॥२१३॥ 5 संघ संस्थापयामास संघपः प्रियमेलके। भव्ये युगेऽपि यन्नाभूत् तदभूद् भाग्यतोऽस्य हि ॥ २१४॥ तथा चोक्तम् नैतस्मिन् कति नाम सङ्घपतयः क्षोणीतले जज्ञिरे किन्त्वेोऽपि न साधुवीरसमर ! त्वन्मार्गमन्वग्ययौ । 10 श्रीनाभेयजिनोद्धृतिः प्रतिपुरं त्व (त) त्स्वामिनोऽभ्यागतिः श्रीसोमेशपुरप्रवेश इति यः (ते) कीर्तिर्नवा वला (ग) ति ॥ तत्राप्यवारितं दानं ददानोऽष्टाद्विकामहम् । विदधे जिनचैत्येषु पूजां सोमेश्वरस्य च ॥ २१६ ॥ मुग्धराजनृपात्प्राप्य श्रीकरीं वाजिनं स्मरः । 15 चचालाजाघरपुरे नन्तुं पार्श्व सदेसलः ॥२१७|| यो वार्द्धिमध्यानिरगाद् वितीर्या 25 देशं तरीशस्य पयोधिभाजः । स विद्यते तद्विहिताऽसमान चैत्यस्थितिस्तत्र जिनेशपार्श्वः ॥ २९८ ॥ 20 महाध्वजा - महापूजामुख्यं तत्र महोत्सवम् । विधाय कोडीनारेऽगाद्देसलः संघसंयुतः ॥ २१९ ॥ career विप्रवधूर्मुनिभ्यो दत्त्वाऽन्नदानं पतिरोषतोऽथ । आदाय पुत्रद्वयमुज्जयन्ते ययावसौ नेमिजिनं स्मरन्ती || २२० ॥ नत्वा जिनं वृततरोस्तलेऽगात् फलैः सुतौ प्रीणयितुं क्षणेन । Jain Education International १८५ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490