Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पञ्चमः प्रस्तावः
श्री चौलुक्य कुमारपालनृपतिप्रष्टेन चक्रे न यजातं देसलभाग्यतस्तदधुना काले कलावप्यहो ! ॥ २१२ ॥ श्रीजैनशासनस्येशशासनस्य स्वभावजम् । मिथो वैरम [प] हृत्य सौ (सु ?) हृत्पर्षदिवारुचत् ॥२१३॥ 5 संघ संस्थापयामास संघपः प्रियमेलके।
भव्ये युगेऽपि यन्नाभूत् तदभूद् भाग्यतोऽस्य हि ॥ २१४॥ तथा चोक्तम्
नैतस्मिन् कति नाम सङ्घपतयः क्षोणीतले जज्ञिरे
किन्त्वेोऽपि न साधुवीरसमर ! त्वन्मार्गमन्वग्ययौ । 10 श्रीनाभेयजिनोद्धृतिः प्रतिपुरं त्व (त) त्स्वामिनोऽभ्यागतिः श्रीसोमेशपुरप्रवेश इति यः (ते) कीर्तिर्नवा वला (ग) ति ॥ तत्राप्यवारितं दानं ददानोऽष्टाद्विकामहम् । विदधे जिनचैत्येषु पूजां सोमेश्वरस्य च ॥ २१६ ॥ मुग्धराजनृपात्प्राप्य श्रीकरीं वाजिनं स्मरः । 15 चचालाजाघरपुरे नन्तुं पार्श्व सदेसलः ॥२१७|| यो वार्द्धिमध्यानिरगाद् वितीर्या
25
देशं तरीशस्य पयोधिभाजः ।
स विद्यते तद्विहिताऽसमान
चैत्यस्थितिस्तत्र जिनेशपार्श्वः ॥ २९८ ॥
20 महाध्वजा - महापूजामुख्यं तत्र महोत्सवम् । विधाय कोडीनारेऽगाद्देसलः संघसंयुतः ॥ २१९ ॥ career विप्रवधूर्मुनिभ्यो
दत्त्वाऽन्नदानं पतिरोषतोऽथ ।
आदाय पुत्रद्वयमुज्जयन्ते
ययावसौ नेमिजिनं स्मरन्ती || २२० ॥ नत्वा जिनं वृततरोस्तलेऽगात् फलैः सुतौ प्रीणयितुं क्षणेन ।
Jain Education International
१८५
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490