Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 474
________________ पञ्चमः प्रस्तावः 10 स्नानमाशु विरचय्य देसलो । दत्तवानयमधे जलाञ्जलिम् ॥ १९२ ॥ स्नात्वा मृदुहृदयनिभे सहजादयोऽपि श्रीदेसलस्य तनयाः सनया ह्रदेऽस्मिन् । संसारघोरवनसंचरणप्रसृत [ग्लानिं]क्षणादपनयन्ति मुदं भजन्ति ॥१९३॥ दिनानि दश तीर्थेऽस्मिन् स्थित्वा देसलसकपः । श्रीनेमिनमनुज्ञाप्य गिरिनारादवातरत् ॥ १९४ ॥ मुग्धराजस्तदा देवपत्तनाधिपतिर्मुदा । साधोः समरसिंहस्य दर्शनोत्कण्ठितोऽभवत् ॥१९५।। स्वप्रधानान् मुग्धराजः प्रैषोत् समरसन्निधौ । इति विज्ञप्तिगर्भ च स्वलेख तत्करे ददौ ॥ १९६ ॥ कलाभृता यद्भवता विधेयः शुचिना तथा । मम चित्तचकोरोऽयं यथा स्यात्प्रीतिमान् स्मर!॥१९७।। 15 स्मरो विज्ञाय लेखार्थ तत्राभूद् गमनोत्सुकः । एकं बुभुक्षितोऽन्यच्च जातं किल निमन्त्रणम् ॥१९८॥ श्रीमहीपालदेवस्य मुत्कलापनहेतवे । जगामोपायनकरः समरः स्मरसंनिभः ॥ १९९ ॥ सन्तुष्टः श्रीमहीपालः समराय ददौ स्वयम् । 20 त्रिपट्टांशुकसम्बद्धं वाजिनं श्रीकरीमपि ॥ २०० ॥ श्रीमुग्धराजनृपलेखसमागमेन संबहितोद्यमगुणोऽनणुहर्षतर्षः । श्रीदेसलः सकलसंघपरीतपार्श्व: श्रीदेवपत्तनपुरोपरि संचचाल ॥ २०१ ॥ श्रीधामवामनपुरीप्रमुखेषु सर्व स्थानेषु चैत्यपरिपाटिमहान् दधानः । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490