Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
5
10
नाभिनन्दनोद्धारप्रबंधः । तेजःपालपुरासन्नान् संघवासान्महीपतिः। स्मरेण कारयित्वाऽथ स्वावासं स्वयमाययौ ॥ १८३॥
उजयन्तगिरिमस्तकमौलि . नेमिनं जिनमथो अभिनन्तुम् । देसलः सकलसंघसमेतोऽ
प्यारुरोह गुरुभिः सह शैलम् ॥ १८४ ॥ महाध्वजा-ऽवारितसत्र-पूजा
दानादिकं सर्वविधिं स तत्र । संघाधिपो देसलसाधुधुर्यः ।।
शत्रुञ्जये तीर्थ इवाततान ॥ १८५ ॥ प्रद्युम्न-शाम्बयोस्तुङ्गे शिखरे चावलो(किते)। कल्याणत्रयमुख्येषु प्रासादेष्वखिलेष्वपि ।। १८६ ॥ देसलो विदधधात्रां महापूजा-महाध्वजाः। ददौ स्वपूर्वजानुच्चैरुद्दधार धियां निधिः ॥ १८७ ॥
अम्बामथान सपुत्र-पौत्रः
__ श्रीदेसलः संघपतिर्यदैव । तदेव तुष्टा विततार पुत्र
.. लाभेन वृद्धिं समरस्य सद्यः ॥ १८८ ॥ युक्तमम्बा सुतान् दत्ते सदैवाङ्कस्थितात्मजा । विश्वेऽपि विश्रुतमिदं यत्सदेव वितीर्यते ॥ १८९ ॥ समरस्य सुतप्राप्तिसंप्राप्त(मह)दुन्नतिः । देसलः श्रीमदम्बाया विशेषेणाकृतार्चनम् ॥ १९० ॥ देसलः सुतलाभत्वात् वर्धापनमकारयत् । सधः फलति धर्मोऽयमिति चेतसिं चिन्तयन् ॥१९॥ श्रीगजेन्द्रपदकुण्डवारिणि
भव्यलोकगणदोषवारिणि ।
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490