Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 471
________________ १८० नाभिनन्दनोद्धारप्रबंधः । पक्वान्नैः पश्चषणैरमृतकरसितैः स्वादुभिर्मोदकाधैः सद्गन्धैः शालिसूपैः सुरभिभवधृतैय॑जेनैश्चाप्यनेकैः। शुद्धैःश्रीदेसलोऽसौ मुनिवरवृषभानात्मनाऽभ्यर्थ्य गत्वा न्यक्षानिक्षेपतोऽथो अमलिनमनसाऽपूपुजत्पूजनानि । 5 सुस्वादुभिर्विविधभोजनपानकाथै रामन्व्य संघमखिलं सपरिच्छदं सः । साधुः सुधासमवचःसुभगात्मभक्त्या सन्तोष्य सन्मतिरभोजयदादृतः सन् ॥१६३।। चारणान् गायनान......भट्टानपि च याचकान् । 10 यथेच्छया रसवत्याऽभोजय देसलोऽखिलान् ॥१६॥ विदेशायातदीनानां दुःस्थानामथ योगिनाम् । प्रीणनार्थमवारितसत्राका(गा)रमकारयत् ॥ १६५ ॥ आचार्य-वाचनाचार्यो-पाध्यायानां महोत्सवे । पदस्थानां पञ्चशतान्यायातान्यभवन्ननु ॥१६॥ साधुः श्रीसहजपालो महाराष्ट्रतिलङ्गतः। सूक्ष्माणि यानि चारूणि वासांस्यानयति स्म सः॥१६७।। पदस्थानां पश्चशतीमपि तैर्वसनर्वरैः। सानन्दः परया भक्त्या देसलः प्रत्यलाभयत् ॥१६८॥ साधुर्नानाविधैर्वबैरन्यानपि तपोधनान् । 20 सहस्रद्वितयोन्मानान् प्रत्यलाभयतेप्सितैः॥ १६९ ॥ चारणानां सप्तशती त्रिसहस्री च बन्दिनाम् गायनानां सवृन्दानां सहस्रमधिकं स्मरः ॥ १७० ॥ दानमण्डपमासीनो वाजि-काश्चन-वाससाम् । तन्मनोवाञ्छितैर्दानैः ससन्मानममानयत् ॥ १७१ ॥ * न्यक्षा-न्यक्कृतिः, तस्या निक्षेपः-दूरीकरणं तस्मात् सन्मानपूर्वकमित्यर्थः 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490